________________
१५०
णिज्जुत्ति-चुण्णिसंजुयं
[छटुं धम्मत्थकामज्झयणं २७६. तम्हा एतं विजाणित्ता दोसं दोग्गतिवडणं ।
आउक्कायसमारंभं जावज्जीवाए वज्जए ॥ ३१ ॥ २७४-७६. तत्थ आउक्कायाभिलावेण तिण्ह सिलोगाण प्रायो एस एव अत्थो २ ॥ २९ ॥ ३० ॥३१ ॥ आउक्कायाणंतरं तहेव तेउक्कायो भण्णति२७७. जायतेयं ण इच्छंति पावगं जलइत्तए ।
तिक्खमण्णतरा सत्था सव्वतो वि दुरासयं ॥ ३२ ॥ २७७. जायतेयं ण. सिलोगो । जात एव जम्मकाल एव तेजस्वी, ण जहा आदिच्चो उदये सोमो मज्झण्हे तिव्वो, तं जाततेयं ण इच्छंति णाभिलसंति रिसियो, जं तेहिं न इच्छितं तदणिच्छितव्वं । पावगं हव्वं, 'सुराणं पावयतीति पावकः' एवं लोइया भणंति, वयं पुण 'अविसेसेण डहण' इति पावकः, तं पावकमुज्जलइयु 10ण इच्छंति । तिक्खमण्णतरा सत्था, सत्थं आयुहं, अण्णतराओ त्ति पधाणायो तिक्खतरं, तं
संस्थमेगधारं ईलिमादि, दुधारं करणयो, तिधारं तरवारी, चतुधारं चउक्कण्णओ, सव्वओधारं गहणविरहितं चक्कं, अग्गी समंततो सव्वतोधार, एवमण्णतरातो सत्थातो तिक्खयाए सव्वतोधारता । एतं सवतो वि दुरासयं, सबतो सव्वासु वि दिसासु अवि दुरासयं दुक्खमाश्रीयते दुरासतं, तं सव्वतो वि दुरासयमिति भणितं ॥ ३२ ॥ तदेव विसेसिज्जति२७८. 'पाईणं पडिणं वा वि उड़े अणुदिसामवि ।
अहे दाहिणओ वा वि दहे उत्तरतो वि य ॥ ३३ ॥ २७८. पाईणं पडिणं वा वि० सिलोगो । पातीणं पुव्वं, पलिणं अवरं, उई उवरिं, अणुदिसाओ अंतरदिसाओ जहा पुव्वदक्खिणा, अहे हेट्टतो, दाहिणओ जम्माओ दिसाओ । वासद्देण तदंतरालाणि वि भणिताणि । अपीति सव्वविकप्पो । एतासु सव्वासु दिसासु दहे उत्तरतो वि य । चसद्देण दहणीयं विसेसियं 20॥ ३३ ॥ जम्हा सव्वाहिं दिसाहितो आगतं डहति सव्वासु वा दिसासु थितं अतो
२७९. भूताणं एसमाघातो हव्ववाहो ण संसयो ।
तं पैदीव-वियावट्ठा संजता किंचि णाऽऽरभे ॥ ३४ ॥ २७९. भूताणं पसमाघातो. सिलोगो । भूताणिं जीवा तेसिं, एस इति जायतेयोऽभिसंबज्झति, आघातो मारणत्थाणं आघायणं । हत्वाणि डहणीयाणि वहेति विद्धंसयति एवं हव्ववाहो, लोगे पुण हव्वं 25 देवाण वहति हव्ववाहो । ण संसयो असंदेहेण एस भूताण आघातो । तं पदीव-वियावट्ठा, तं हव्ववाह पदीवट्ठा पगासणनिमित्तं वितावणट्ठा वा सरीरातीण सिसिरे । एवमादिप्पयोगेहिं संजता किंचि णाऽऽरभे, संजता साधवो ते किंचि कारणमुद्दिस्स किंचि वा संघट्टणाति णाऽऽरभे इति ॥ ३४ ॥
जोग-करणत्तिएण भूताघातत्तणं कारणमुपादाय भण्णति
15
१'मन्नयरं सत्थं अचू० विना ॥ २“तत्थ एगधारं परमु, दुधारं कणयो, तिधार असि, चउधार तिपुडतो कणीयो, पंचधार अजणु(? अज्जुण)फलं, सव्वओधार अग्गी" इति वृद्धविवरणे ॥ ३पातीणं जे०॥ ४यावि हाटी० ॥ ५भूयाण एसमाघाओ खं १-२-४ जे० शु० वृद्ध । भूयाण एस वाघाओ खं ३॥ ६ पईव-पयावा अचू० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org