SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३४ णिज्जुत्ति-चुणिसंजुयं [पंचमं पिंडेसणज्मयणं बिइओ उद्देसो पसवती पावं बहुं पभूतं पसवती जणयती [पावं], कम्मपसूईए मायासलं सल्लं आउधं देधलग्गं, चसद्दो दोससमुच्चये, मायैव तस्स सलं भवति, तं कुवती मायासलं करेति ॥ ३३ ॥ सपक्खे तेणिया भणिता । इमा पुण स-परपक्खगता२३२. सुरं वा मेरगं वा वि अण्णं वा मज्जगं रसं । ___ संसक्खो ण पिबे भिक्खू जसं सारक्खमप्पणो ॥ ३४ ॥ २३२. सुरं वामेरगं वा वि० सिलोगो।सुरा पिट्टकम्मसमाहारो । मेरगो पसण्णाविसेसो। पधाण इति सुरा-मेरगाभिधाणं । अण्णं वा मधु-सीधुविकप्पसेसं मजगं रसं मदणीयं । ससक्खो सक्खीभूतेण अप्पणा सचेतण इति, अहवा जया गिलाणकजे तता ससक्खो ण पिबे जणसक्खिगमित्यर्थः । किं पुण ससक्खं ? जसं सारक्खमप्पणो, जसो सकमोतं सारक्खेतो, लोगे वा जो जसो तं सारक्खतो अप्पणो अप्पणा वा जसं 10 सारखंतो ससक्खं ण पिबेति ॥ ३४ ॥ अप्पसागारियं मा विणा कन्जेण पिबेज त्ति भण्णति २३३. पियातेगतियो तेणो ण मे कोति वियोणति।। तस्सँ पस्सह दोसादि नियंडिं च सुणेह मे ॥ ३५॥ २३३. पियातेगतिओ तेणो० सिलोगो । पिबति आजीवति एगतिओ कोति रसगिद्धो तेणो चोरियं ण मे कोति विजाणति एवमहं णिगूढं करेमि जधा ण कोति मए जाणति । तस्स एवंविधस्स 15 तेणस्स गुरवो सीसे आमंतेऊण भति-पस्सह इहलोय-पारलोइयाई दोसादि । जहा य सो णियडिमायरति दुक्खं, नियडी माया तं सुणेह भण्णमाणिं ॥ ३५॥ "तस्स पस्सध दोसाई" ति जं भणितं तसिं दोसाणं पाउब्भावणत्थमिदं भण्णति२३४. वडती 'सोंडिया तस्स माया मोसं च भिक्खुणो । अजसो य अणेव्वाणी सततं च असाधुता ॥ ३६ ॥ 20 २३४. वडती सोंडिया तस्स० सिलोगो । सुरादिसु संगो सोंडिया सा वडती पाणवसणं । तस्स तेणियाए पिबंतस्स माया णिगूढं पावमिति मोसो पुच्छियस्स वऽवलावो भिक्खुणो पव्वतियस्स अजसो य सपक्ख-परपक्खे ‘एस वेयडितो' त्ति । अणेवाणी तं अलभमाणस्स अतुट्ठी, मोक्खाभावो वा अणेवाणी । सततं च सव्वकालं असाधुभावो असाधुता ॥ ३६॥ सव्वमवि एतं वङ्गतीति आदिदीवितं । सो तेण वसणेण इहलोए चेव२३५. णिचुव्विग्गो जधा तेणो अप्पकम्मेहिं दुम्मती । तारिसो मरणंते वि ण आराहेति संवरं ॥ ३७॥ २३५. णिच्चुबिग्गो जधा तेणो सिलोगो । णिचं उब्विग्गो भीतो, निदरिसणं-जहा तेणो रायपुरिसादीणं णिच्चभीतो, एवं सो वि [ अप्पकम्मेहिं ] अप्पणो दुचरितेहिं वसणाभिभूतो । कुच्छितमती दुम्मती । तारिसो अणेगग्गी मरणंते वि मरणमेव अंतो तम्मि वि ण आराहेति संवरं पञ्चक्खाणं णमोक्कारमवि ॥३७॥ 30 सयमवि तस्स दोसपसंगो १ देहलग्नम् ॥ २ ससक्खं अचू० विना ॥ ३ तदा ॥ ४ वकमोजः ॥ ५ को वि वि खं २॥ ६ विजाणयि वृद्ध० ॥ ७ तस्स सुणसु दो वृद्ध० ॥ ८ दोसाई अचू० विना ॥ ९नियर्ड खं ४॥ १० सुंडिया खं १-२-४ ॥ ११ अनिव्वाणं खं :-४ शु० हाटी० ॥ १२ अत्तक अचू० विना ॥ १३ दुम्मइ खं ३-४॥ १४ नाराहेइ अचू० विना ।। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy