SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 15 सुत्तगा० २२४-३१] दसकालियसुत्तं । २२७. सिया एगतिओ लढुं० सिलोगो । सिया कयाति एगतिओ एगतरो कश्चिदेव मणुण्णं भोयणं लढुं लोभेण विणिगूहती तम्मि गिद्ध-मुच्छितो विविधं अहिकं [णिगृहति] संवरेति अप्पसागारियं करेति । किं कारण ? मा मेतं मएतं विसिटुं दाइयं दरिसियं संतं सोभणं दट्टण आयरियो अण्णो वि कोति सयमाइए अप्पणा आहारेजा, अधमेव एतं पढमालिआमिसेण मंडलीए वा ततो थाणातो उद्धरंतो आहारेहामि ॥ २९ ॥ तस्स एवं विणिगूहमाणस्स इमो लोभविपाको । तं जहा२२८. अत्तगुरुओ लुडो बहू पावं पकुव्वति । दुत्तोसतो ये भवति नेव्वाणं च ण लब्भति ॥ ३० ॥ २२८. अत्तगुरुओ लुद्धो० सिलोगो । अप्पणीयो अत्थो अत्तट्ठो, सो जस्स गुरुओ सो अत्तट्टगुरुओ । अत्यो प्रयोजणं । लुद्धो लोभाभिभूतो । सो एवंगतो सपक्खचणपरो बहुं पावं पभूतं पातयतीति पावं तं बहुं प्रकरिसेण कुव्वती प्रकुर्वती, एस परलोगावातो । इहलोए वि दुत्तोसतो य भवति मणुण्णा-10 हारसमुतियो जेण वा तेण वा भिक्खयरलाभेण दुत्तोसतो भवति, [नेव्वाणं च ण लब्भति] अपरितुट्ठस्स कओ नेवाणं?, अहवा परलोगपञ्चवातोऽयं सो अपरितुट्ठो धितिविरहितो सो मोक्खं ण लभति॥३०॥ एस दिट्ठो अदिट्ठमवहरति । अयमण्णो सपक्खतेणियाविसेसो जो अदिह्रो दिट्ठमपहरति तं पडुच्च भण्णति २२९. सिया एगतियो लडुं विविधं पाण-भोयणं । भदगं भदगं भोच्चा विवेण्णं विरसमाहरे ॥ ३१ ॥ २२९. सिया एगतियो लटुं० सिलोगो । सिया कयाइ कोति भिक्खायरियागत एव लभिऊण विविधं अणेगागारं पाण-भोयणं भद्दगं सोभणं तं भुंजिऊण । भद्दगं भगमिति वीप्सा । जं जं केणति गुणेण उववेतं तं सव्वं । अबक्खलगाति विवणं, दोसीण-णिलोणाति वा विरसं तमाहरति ॥३१॥ एवं पुण जो मंडलीतो सो लोभेण व सपक्खपायणत्थे, इतरो कोऽहं ?२३०. जाणंतु तो मए समणा आयतट्ठी अयं मुणी। संतुट्ठो सेवती पंतं लूहवित्ती सुतोसतो ॥ ३२ ॥ २३०. जाणंतु ता इमे (मए) समणा सिलोगो । जाणंतु ता मए समणा-जधा एस साधू [आयतट्ठी] आगामिणि काले हितमायतीहितं, आततिहितेण अत्थी आय[य त्याभिलासी । मुणी य जती भट्टारओ । संतुट्ठो जेण तेण चलति, अंतपंताणि सेवती, लूहवित्तीए जावेति सुतोसतो किंचि लभिऊणं अलभितूण वा तुस्सति ॥ ३२ ॥ आउट्टाविएसु जं फलं तदिदमुण्णीयते 25 २३१. पूँयणट्ठी जेसोगामी माण-सम्माणकामए। बहु पसवती पावं मायासल्लं च कुव्वती ॥ ३३ ॥ २३१. पूयणढी जसोगामी० सिलोगो । पूयणेण अत्थी पूयणत्थी।जसोगामी जसो गच्छति त्ति तदत्यं पवत्तती । माण-सम्माणकामए माणं सम्माणं च कामेति माण-सम्माणकामए । माणो अन्भुट्ठाणादीहिं गव्वकरणं, सम्माणो वत्थातीहिं, एगदेसेण वा माणो, सव्वगतो परिसंगो सम्माणो । सो एवमभिप्पायो बहुं 30 १ अहमेव ॥ २ अत्तट्ठागुरुओ खं २-३ शु० वृद्धः । अत्तट्ठागरुओ खं १-४॥ ३ य से होति अचू० पद्ध० हाटी. विना ॥ ४ण गच्छति अचू० विना ॥ ५विउण्णं खं ३॥ ६ ता इमे अचू० विना ॥ ७एतं जे०॥ ८पूयणट्टा अचू० वृद्ध० विना ॥ ९ जसोकामी अचू० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy