SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३५ सुत्तगा० २३२-३९] दसकालियसुत्तं । २३६. आयरिये नाऽऽराधेति समणे यावि तारिसो। गिहत्था विणं गरहंति जेणे जाणंति तारिसं ॥ ३८ ॥ ___२३६. आयरिये नाऽऽराधेति सिलोगो । आयरियाराधणं परलोगाराहणाए मूलं, सो एवंगुणो पमाती आयरिये णाराहेति, अण्णे वि समणे, तारिसो मत्तवालओ । ण केवलं गुरु साधूण अवमतो, गिहत्था वि णं गरहंति 'मजव्वसणी समणओ' ति णिदंति, जेण तहाभूतं जाणंति ॥ ३८ ॥ एवं दोसप्पसंगविरहितो पुर्ण२३७. तवं कुव्वति मेधावी पेणीए वजए रसे । मज्जप्पमातविरतो तवस्सी अतिउक्कसो ॥ ३९ ॥ २३७. तवं कुञ्चति मेधावी सिलोगो। तवो बारसविधोतं करेति । मेधावी दुविहो-[मेरामेधावी य] गहणमेधावी । मेराधावणेण य इह मेरामेधावी अधिकृतः। पणीए वजए रसे, पणीए पधाणे विगतीमा-10 दीते वजए । रसेसु जिब्भाडंडप्पसंगो केवलो, वियडे पुण सो य पमादत्थाणं च, अतो मज-पमातविरतो, सो य तवस्सी । मतेण य एवं पि संभवतीति भण्णति-अतिउक्कसो णं अहमिति गव्वेण तवस्सित्तणेण अत्तुक्कासियो ॥ ३९ ॥ पाणाभिलासे “वडती सोंडिय" [ सुत्तं २३४ ] त्ति एवमादी दोसपसंगो भणितो । तवस्सिणो गुणपरंपरपरूवणत्थमिदं भण्णति २३८. तस्स पस्सध कल्लाणं अणेगसाधुइँतियं । विपुलं अट्ठसंजुत्तं कित्तयिस्सं सुणेह मे ॥ ४० ॥ २३८. तस्स पस्सध कल्लाणं० सिलोगो । तस्सेति तस्स तवस्सिणो पणितरस-मज-पमादवजतस्स पस्सध त्ति गुरुवो आमंतेति । पस्सणं णयणगतो वावारो सव्वगतावधारणे वि पयुजति, मनसा पश्यति । तस्स पश्यतेति कल्लाणं वृद्धि अणेगेहिं साधूहिं पूतियं पसंसियं इह-परलोगहितं । विपुलं अट्ठसंजुत्तं विपुलेण वित्थिण्णेण अत्थेण संजुत्तं अक्खयेण णेव्वाणत्थेण । तमिदाणिं सवित्थरं कित्तयिस्सं सुणेह मे ॥ ४० ॥20 तकित्तणमिदमारब्भते२३९. एवं तु गुणप्पेधी अगुणोण विवजए । तारिसो मरणंते वि आराहेति संवरं ॥ ४१ ॥ २३९. एवं तु गुणप्पेधी० सिलोगो । एवं एतेण प्रकारेण मज्जपमायवेरमणातिणा, तुसद्दो हेतौ, पणीयरसपरिहरणातिहेतुणा गुणप्पेही गुणा सीलव्वयादयो ते पीहेति स्पृहयति सो गुणप्पेही । अगुणा [कु]-25 १ तारिसे ख ४॥ २व खं २॥ ३ जेणं खं ३॥ ४२३६ सूत्रश्लोकानन्तरं सर्वासु सूत्रप्रतिषु हाटी. च एकः सूत्रलोको. ऽधिको वर्तते एवं तु अगुणप्पेही गुणाणं च विवजए । तारिसो मरणते विणाऽऽराहेइ संवरं ॥ ५पणीय वजए रसं अचू० वृद्ध० विना ॥ ६ “मेधावी दुविहो, तं०-गंथमेधावी मेरामेधावी य । तत्थ जो महंत गंधं अहिजति सो गंथमेधावी । मेरामेधावी णाम मेरा मजाया भण्णति, तीए मेराए धावति त्ति मेरामेधावी।" इति वृद्धविवरणे ॥ ७ पासह कशुपा०॥ ८पूइयं खं १-२-३ जे. शु० । पूजियं वृद्ध० । पूयणं खं ४ ॥ ९विपुलं इत्यत्र अनुस्वारोऽलाक्षणिकः, सामासिकपदत्वात् । वृद्धविवरणकृताऽपि इत्थमेव व्याख्यातमस्ति । श्रीहरिभद्रपादैस्तु भिन्नपदत्वेन व्याख्यातमस्ति ॥ १० तु स गु° हाटी० ॥ ११°णाणं च वजओखं १ । °णाणं तु विवजओ खं ३ । णाणं च विवजओ खं २-४ शु० हाटी। अगुणाऽणविवजए अचूपा. वृपा. ( दृश्यतां पत्रं १३६ टि०१)॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy