________________
10
सुत्तगा० २०१-८] दसकालियसुत्तं ।
१२७ चरंतो "सति काले चरं" एवं कुजा पुरिसगारियं । णावस्सं काले वि लाभो भवति त्ति तत्थ इमं आलंबणं-अलाभो त्ति ण सोएजा ण परिदेवेजा, तवो त्ति अधियासते तवोविधाणमोमोयरिया तदत्थमहियासए ॥ ६॥ काले जयणा भणिता । खेत्तजयणा पुण२०५. तहेवुच्चावया पाणा भत्तट्ठाए समागता ।
तो उज्जुयं न गच्छेज्जा जयमेव पंडिक्कमे ॥ ७ ॥ २०५. तहेवुच्चावया पाणा. सिलोगो । तेण प्रकारेण तव, जहा अकालवजणं एवमिदमविउच्चावया णाणाविधा जाति-रूव-वय-संठाणातीहिं भत्तहाए बलिपाहुडियादिसु समागता मिलिता, ‘मा तेसिं उत्त्रासाती होहिति' त्ति ततो उज्जुयं न गच्छेज्जा । ते घासेसिणो परिहरंतो जयमेव पडिक्कमे ॥७॥
जधा अंतराइयातिदोसभएण उच्चावयवित्तासणं ण करणीयं, एवं भिक्खागयस्स णिसीयणादौ आलावगपसंगण वा पाण-भोयणंतरायमिति भण्णति. २०६. गोयरग्गपविट्ठो तु ण "णिसिएज कत्थति ।
कहं वा ण पबंधेजा चिट्ठित्ताण व संजते ॥ ८॥ २०६. गोयरग्ग० सिलोगो । गोयरो अग्गं च भणितं, तं पविट्ठो। तुसद्दो दोसहेतुभावदरिसणत्थो । ण णिसिएज णो पविसेज कत्थति ति गिह-देवकुलादौ । उद्वितो वि कहं वा कहा धम्मकहाती ण पबंधेजा पबंधेण ण भणेजा, एगणातमेगवागरण वा भणेजा, चिट्ठितो वा एगत्थाणे चिरं, संजते त्ति 15 एसा साधुत्थिती ॥८॥ण केवलं णिसियणं, अवटुंभणमवि ण कप्पति, तण्णिवारणत्थमिदं भण्णति२०७. अग्गलं फलिहं दारं कवाडं वा वि संजते ।
अवलंबिया ण चिट्ठज्जा गोयरग्गगतो मुंणी ॥ ९॥ २०७. अग्गलं फलिहं दारं० सिलोगो । दुवारे तिरिच्छं खीलिकाकोडियं क8 अग्गला । णगरदारकवाडोवत्थंभणं फलिहं । दारं पवेसमुहं । कवाडं दारघट्टणं । एताणि अग्गलादीणि अवलंबिया ण 20 चिट्टेना, यदुक्तं अवटुंभिऊण । गोयरग्गगतो मुणी एतं भणितमेव ॥९॥ दोसकहणमवलंबणे संचरकुंथुद्देहियादि भत्ते वा पवडणं तस्स आय-संजमविराहणा । दव्वजयणाणंतरमिमा भावजयणा२०८. सेमणं माहणं वा वि किवणं वा वणीमगं ।
तमतिक्कम्म ण पविसे ण चिट्टे चक्खुफासयो ॥ १० ॥ २०८. समणं माहणं वा वि० सिलोगो । समणा पंच । माहणा धीयारा । किवणा पिंडोलगा। वणीमगा पंच । एतेसिं कोति भिक्खत्थं पविसमाणो पुव्वपविट्ठो वा जदि भवेज्जा तमतिकम्म ण पविसे ण वा चिट्ठज्जा चक्खुफासयो चक्खुदरिसणविसये ॥१०॥
१ तपोविधानमवमोदरिका ॥ २'ट्ठाय समा' शुपा० ॥ ३ तदुजुयं खं १-२ हाटी० । तउजुयं शु०॥ ४ परक्कमे अचू० विना ॥ ५ णिसीएज खं १-२-३ शु० ॥ ६ “संजए ! ति आमंतणं" इति वृद्ध विवरणे ॥ ७ साधुस्थितिः ॥ ८ "मुणिसद्दो आमंतणे वइ" इति वृद्धविवरणे ॥ ९२०८ सूत्रश्लोकस्थाने सर्वासु सूत्रप्रतिषु हाटी० च सूत्र लोकद्धयं वर्तते । तथाहि
समणं माहणं वा वि किविणं वा वणीमगं । उवसंकमंतं भत्ता पाणट्टाए व संजए । तं आइक्कमित्तु न पविसे न चिढे चक्खुगोयरे । एगंतमवक्कमित्ता तत्थ चिढेज संजए ॥
अइक्कमित्तु स्थाने अक्कमित्तु जे । चक्खुगोयरे स्थाने चक्खुफासओ जे. अचू० वृद्ध० । चकावुफासए ख ४। अगस्त्यचूर्णी वृद्धविवरणे चोपरिनिर्दिष्ट एक एव सूत्रश्लोको व्याख्यातोऽस्ति ॥ १० किविणं खं ४ जे० शु०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org