________________
१२६
णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं बिइओ उद्देसो २००. सेजा-निसीहियाए. सिलोगो । सेज्जा उवस्सओ, णिसीहिया सज्झायथाणं, जम्मि वा रुक्खमूलादौ सैव निसीहिया, सेन्जा एव वा णिसीहिया सेजानिसीहियाए [समावण्णो य गोयरे...... ..........] गोयरे वा जहा पढमं भणितं । एतेसु अयावयटुं भोचा णं जावदढे यावदभिप्रायं तविवरीय
मतावयटुं भुंजित्ता जति तेण ण संथरे जति सद्दो अन्भुवगमे, तेण जं भुत्तं ण संथरे ण तरेज्जा ॥२॥ 5 जति ण संथरेज्जा तेणेव जं भुत्तं
२०१. ततो कारणमुप्पण्णे भत्त-पाणं गवेसए।
विधिणा पुर्ववुत्तेण इमेणं उत्तरेण य ॥ ३ ॥ २०१. ततो कारणमुप्पण्णे० सिलोगो । सो पुण खमओ वा जघा "विअट्ठभत्तियस्स कप्पंति सब्वे गोयरकाला" [ दशाश्रु० अ० ८ सूत्र २४४ ] छुधालू वा दोसीणाति पढमालियं काउं पाहुणएहिं वा उवउत्ते ततो 10 एवमातिम्मि कारणे उप्पण्णे भत्त पाणं गवेसेजा विधिणा पुचवुत्तेण पढमुद्देसगवण्णितेण, जं अणंतरं भणीहामि इमेणं ततो पुव्वभणियातो उत्तरेण । चसद्दो पुव्वुत्तविधिसमुच्चये ॥३॥
सो उत्तरो विधी अयमारब्भति, तं जधा२०२. कालेण निक्खमे भिक्खू कोलेणेव पडिक्कमे ।
__ अकालं च विवजेत्ता काले कालं समायरे ॥ ४ ॥ 15 २०२. कालेण निक्खमे भिक्खू० सिलोगो । गाम-णगरातिसु जहोचियभिक्खवेलाए कालेणेति
तृतीया तेण सहायभूतेण णिक्खमे पडिस्सयातो गच्छेज्जा णातिवेलातिकंतं । कालेणेव पडिक्कमे पडिणियत्तेजा। एत्थ खेत्तं पहुप्पति कालो पहुप्पति भायणं च, एते अट्ठ भंगा जोएयत्वा । जैधोतियं विवरीयं अकालं च सति कालमवगतमणागतं वा एतं विवजेत्ता चतिऊण, ण केवलं भिक्खाए पडिलेहणातीणमवि होतिते काले कालं
समायरे ॥ ४ ॥ भिक्खागहणकालोवदेसस्स विवरीयकरणदोसोवदरिसणत्थं परवेयणोववातणमेव । अकालचारी 20 अलभमाणो भिक्खमातुरीभूतो केणति 'लद्धं भिक्खं ?' ति पुच्छितो 'एस थंडिल्लग्गामो' जिंदतो भण्णति--
२०३. अकाले चरसि भिक्खो ! कालं ण पडिलेहसि ।।
____ अप्पाणं च किलामेसि सण्णिवेसं च गैरहसि ॥ ५॥
२०३. अकाले चरसि० सिलोगो। अकाले भिक्खस्स अदेस-काले चरसि भेक्खस्स हिंडसि भिक्खो! इति आमंतणं । पमाती कालं ण पडिलेहेसि, ततो अप्पाणं च किलामेसि विधापरिस्समेण । सण्णिवेसो 25 गामो तं गरहसि निंदसि । अहवा अफव्वितो परिदेवमाणो एतमेव अत्थं गुरूहि भण्णति सोवालंभं ॥५॥
एते अकालचरणे दोसा अतो२०४. सति काले घेरे भिक्खू कुज्जा पुरिसँगारियं ।
अलाभो त्ति ण सोएज्जा तवो त्ति अधियासते ॥ ६ ॥ २०४. सति काले चरे० सिलोगो । सति दोससमुच्चये काले चरे भिक्खू, सति वा भेक्खाकाले
१व्वउत्तेणं खं २ जे० । 'व्वावुत्तेणं खं ३ । पुष्वभणिएणं वृद्ध० ॥ २ कालेण य प खं १-२-३-४ जे० शु.। कालेणेव 4 अचू० वृद्ध० हाटी०॥ ३ यथोदितम् ॥ ४ यथोदिते ॥ ५ परवचनोपपादनमेव ॥ ६चरसी वृद्ध० ॥ ७ भिक्खू! अचू० विना ॥ ८ गरिहसि खं २ शु० ॥ ९ वृथापरिश्रमेण ॥ १०चरं अचूपा ॥ ११'सकारियं खं १-२ जे० शु० वृद्ध०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org