________________
10
सुत्तगा० १९५-२००] दसकालियसुत्तं।
१२५ पाणिततडे पोत्ती विस्सरिया । तदत्थं गतेण पुरिसेण अस्सो दिट्ठो आणीतो य । परिव्वायगभत्तेण 'सोवातमेतेण कहित' मिति परते 'ण देमि णिविटुं' ति वजितो । एरिसो मुहादायी दुल्लभो ॥
मुहाजीविम्मि उदाहरणं-कोतिराया निरुप्पकारी सुद्धधम्मपरिक्खत्थं मोदगभोयणमाघोसेतुं रायपुरिसे भणति-पुच्छह को केण खाति १, पडिवण्णे य ममं उवणेह । 'केण खाह ' त्ति पुच्छिता । कोति भणति-मुहेण, कोति-हत्थेहिं, अण्णो-पाएहिं, एवमणेगेहि पडिवजति । खुडओ भणति-ण केणति । उवणीयो रण्णा पुच्छितो 5 कहेति-जो जेण णिव्विसति सो तेण क्खाति, आयुहिता हत्थेहिं, दूतादयो पादेहिं, मंति-सूय-मागहादयो मुहेण, एवं जं जस्स आराहणमुहं सो तेण भुंजति, अहं पुण इहलोगोवगारं प्रति मुहागयाएसणियस्स । 'सोधम्मो' ति पव्वतियो । एरिसो मुहाजीवी ॥
उभयोरपि फलोवसंहरणमिदं-मुहादायी मुहाजीवी जहुद्दिद्वगुणा दो वि गच्छंति सोग्गतिं देवगतिं मोक्खं वा ॥ ११६ ॥ इति बेमि पुव्वभणितमेव ।।
॥ पिंडेसणाए पढमो उद्देसओ सम्मत्तो॥५॥१॥
[पिंडेसणाए बिइउद्देसओ] पिंडेसणाबितियुद्देसारंभो । घासेसणा पत्थुता, जहा-"अरसं विरसं वा वि." [सुत्तं १९६] एतं वीतिंगालं वीयधूम साहुदेहस्स धारणत्थं ति कारणं, मा उग्गमुप्पायणेसणासुद्धमवि राग-दोसेहि भुंजमाणो विराहेहिति । भणितं चबातालीसेसणसंकडेम्मि गेण्हंतो जीव ! ण सि छलितो । एण्हि जह ण छलिज्जसि भुंजतो राग-दोसेहिं ॥१॥
[पिण्डनियुक्तिः गाथा १३५] अतो इंगाल-धूमपरिहरणत्थमिदं भण्णति१९९. पडिग्गहं संलिहिताणं लेवमाताए संजते ।
दुग्गंधं वा सुगंधं वा सव्वं मुंजे ण छड्डुए ॥१॥ १९९. पडिग्गहं० सिलोगो । भत्तपडिग्गाहणभायणं पडिग्गहो, तं पडिग्गहं संलिहिताणं सामासेउं लेवमाताए जावतियं भो(१ भा)यणोवलित्त एवं लेवमात्रया, अधवा "लेवमादाय” लेवादारन्म अण्णगंधनिस्सेस जेण अलेवाडमिव भवति । संजते इति आमंतणमुवदेसो वा । एवं कडच्छेदेण भुंजमाणो दुग्गंधं वा सुगंधं वा कुत्सितगंधं दुग्गंध, गंधसंपण्णं सुगंधं, उभयहा । वासद्देण रसादयो विकप्पिजंति । भुत्तस्स संलेहणविहाणे भणितव्वे अणाणुपुव्वीकरणं कहिंचि आणुपुविनियमो कहिंचि पकिण्णकोपदेसो भवति त्ति एतस्स परूवणत्थं । 25 एवं च घासेसणाविधाणे भणिते वि पुणो वि गोयरग्गपविट्ठस्स उपदेसो अविरुद्धो। णग्ग-मुसितपयोग इव वा 'दुग्गंध'पयोगो उद्देसगादौ अप्पसत्थो ति ॥१॥ जहा करणं "विणएण पविसित्ता सगासे गुरुणो मुणि" [सुत्तं १८६ ] त्ति भणितं, ण पुण थाणविसेसो, तव्विसेसणत्थं भण्णति२००. सेज्जा-निसीहियाएँ समावण्णो य गोयरे ।
अयावेयटुं भोच्चा णं जति तेण ण संथरे ॥ २ ॥
15
20
30
१पानीयतटे ॥ २ सोपायमेतेन ॥ ३ निरूप्यकारी दीर्घज्ञ इत्यर्थः ॥ ४ आयुधिकाः ॥ ५'डम्मि गहणम्मि जीव ! इति पिण्डनियुक्ती पाठः॥ ६ लेवमादाय अचूपा । लेवमायाय खं ३ ॥ ७°ए वा स ख १॥ ८व हाटी.॥ ९ वयदा खं १-२-३ शु० । वइट्ठा खं ४ जे.॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org