SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १२४ णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्मयणं बिइओ उद्देसो १९५. तित्तगं व कडुयं व कसायं, अंबिलें व मधुरं लवणं वा । __ ऐत लड अण्णट्ठपउत्तं, मधु घतं व मुंजेज संजते ॥ ११३ ॥ १९५. तित्तगं व कडुयं ५० वृत्तम् । तित्तगं कारवेलाति, कडुयं त्रिकडुकाति, कसायं आमलकसारियाति, अंबिलं तक्क-कंजियादि, मधुरं खीराति, लवणं सामुद्दलवणातिणा सुपडियुत्तमण्णं । छहि रसेहिं 5 उवचियं विपरीतं वा एत लद्ध अण्णट्ठपउत्तं एतमिति तित्ताति दरिसेति, लद्धमेसणासुद्धं अण्णहापउत्तं परकडं, अहवा भोयणत्थे पयोए एतं लद्धं अतो तं महु घतं व भुंजेज जहा मधु घतं कोति सुरसमिति सुमुहो भुंजति तहा तं सुमुहेण भुंजितव्वं, अहवा महु-धतमिव हणुयातो हणुयं असंचारतेण ॥ ११३ ॥ समाणाभिसंबंधमेवेदं भण्णति१९६. अरसं विरसं वा वि सूचितं वा असूचितं । ओल्लं वा जदि वा सुक्खं मंथु-कुम्मासभोयणं ॥ ११४ ॥ १९६. अरसं विरसं वा वि० सिलोगो । अरसं गुड-दाडिमादिविरहितं । विरसं कालंतरेण सभावविच्चतं उस्सिण्णोयणाति । सूचितं सव्वंजणं, असुचितं णिव्वंजणं । सूचियमेव विसेसिजति सुसूचियं ओल्लं । मंदसूचियं सुक्खं । बदरामहितचुण्णं मंथु, जंपुलिगादि कुम्मासा, एवमादि भोयणं ॥११४ ॥ तमेवमुपदरिसितविधाणमभिप्पायतो विसिटुं१९७. उप्पण्णं णातिहीलेज्जा अप्पं पि बहुफासुयं । मुधालडं मुधाजीवी भुंजेजा दोसवजितं ॥ ११५॥ १९७. उप्पणं णाति० सिलोगो । उप्पण्णं लद्धं ण अतिहीलेज्जा, हीलणं निंदणं, णकारो तं पडिसेहेति, ण निदेजा । किं कारणं ? अप्पं पि बहुफासुयं 'फासुएसणिजं दुल्लभ' ति अप्पमवि तं पभूतं । तमेव रसादिपरिहीणमवि अप्पमवि मुधालद्धं वेंटलादिउवगारवजितेण मुहालद्धं मुहाजीवी उप्पादणादोसपरिहारी 20 भुंजेला घासेसणादोसेहिं सइंगालदोसादिवज्जितं ॥ ११५॥ इमेण य आलंबणेण अरस-विरसाति अण्णं दायकं वा णातिहीलेजा । जधा१९८. दुल्लभा हुँ मुहादायी मुहाजीवी वि दुल्लभा । मुहादायी मुहाजीवी दो वि गच्छंति सोग्गतिं ॥ ११६ ॥ ति बेमि । ॥पिंडेसणाए पढमो उद्देसओ सम्मत्तो॥५-१॥ 25 १९८. दुल्लभा हु मुहादायी० सिलोगो । उपकारहरणीए लोए मुहादाती दुल्लभा । दायगचित्ताराहणपरेसु गेहंतएसु मुहाजीवी वि दुल्लहा। मुहादातिम्मि उदाहरणं-कोति परिव्वायगभत्तो परिव्वायएण 'मम जोग वहाहि' त्ति अत्थितो भणतिवहामि, जदि पुण मम जोगंण वहसि । परिव्वायएण ‘तह' त्ति अन्भुवगते सुवि(१व)हिते य से कते अण्णया भागवयस्स अस्सो चोरोहिं अतिप्पभाते अवहंतेहिं जालीए बद्धो । परिव्वायतो पाणियं गतो अस्सं दुटुमागंतुं भणति-अमुगम्मि १°बिलं मधुरं खं २-३-४ ॥ २ एय लद्धमन्नट्ठप अचू० विना ॥ ३ सूइयं वा असूइयं अच्० वृद्ध विना ॥ ४ उत्खिनोदनादि ॥ ५ "सूचियं तं पुण मंथु-कुम्मासा ओदणो वा होज्जा । मंथू नाम बोरचुन्न-जवचुन्नादि । कुम्मासा जहा गोल्लविसए जवमया करेंति । तेण तप्पगारं भोयण" वृद्धविवरणे । “मन्थु-कुल्माषभोजनं" मन्थु बदरचूर्णादि, कुल्माषाः सिद्धमाषाः, यवमाषा इत्यन्ये" हारि० वृत्तौ ॥ ६उ जे० शु०॥ ७सोग्गई खं २-३-४ । सोग्गई खं १ । सोगई जे०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy