SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२८ णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं बिइओ उद्देसो अणंतरसिलोगोपदिट्ठपडिसेहकारणावधारणत्थमिदं भण्णति२०९, वणीमगस्स वा तस्स दायगस्सुभयस्स वा । ___ अप्पत्तियं सिया होज्जा लेहुत्तं पवयणस्स वा ॥ ११ ॥ २०९. वणीमगस्स वा तस्स सिलोगो । वणीमगस्स वा, समणादीण वा वासदेण विकप्पियाण । 5 तस्सेति जो भिक्खत्थं उवसंकेतो, दायगरस वा भिक्खादीण, उभयस्स वा दायग-गाहगाण, तदतिक्कमणे अप्पत्तियं अणिटुं सिया कयायि भवेज, 'एते परलाभोवजीवणत्थं संपयति वरागा' इति लहुत्तं पवयणस्स वा तस्स वा ॥११॥ जहा पडिकुट्ठकुलातीणि अचंतपरिहरणीयाणि ण तहेदमिति तदुवसंकमणोपायो भण्णति२१०. पडिसेहिते व दिण्णे वा ततो तम्मि णियत्तिते । उवसंकमेज भत्तट्ठा पाणट्ठाए व संजते ॥ १२ ॥ २१०. पडिसेहिते व दि० सिलोगो । जदा सो वणीमगादी अतिच्छति पडिसेधितो दिण्णं वा से, एवमदाणेण दाणेण वा ततो तम्मिणियत्तिते भिक्खातिलाभत्थाणातो समीवं संकमेजा उवसंकमेज भत्तहा भत्तनिमित्तं पाणट्ठाए वा ॥१२॥ संजते होऊण जधा मणोगतदुक्खपरिहरणत्थं वणीमगाइणो णातिकमियव्वा तहा सरीरपीडापरिहरणनिमित्तमिमाणि णातिक्कमेज २११. उप्पलं पउमं वा वि कुमुदं वा मगदंतिगं । अण्णं वा पुप्फ सचित्तं तं च संलुंचिया दए ॥ १३ ॥ २११. उप्पलं पउमं० सिलोगो । उप्पलं णीलं । पउमं णलिणं । वा अपीति तामरसातिपरिगहो। कुमुदं गद्दभगं । पुणो वासदेण थलयाणि वि काणियि विकप्पिजंति । मंगदंतिगा मेत्तिया । एतप्रकारोपदरिसणमेत्तमिदमिति भण्णति--अण्णं वा पुप्फ सचित्तं अव्वावादितं हिमादिणा तं च संलुंचिया दए तं अणंतरभणितं पुप्फाभिधाणसंबंधणं । च इति चेदत्थे । एतेसिं उज्जाणितागताणं सरतडनिवेसादौ समुक्ख20 णणं लुचणं करेंती जदि देज एवं दए। “सम्मदमाणी पाणाणि बीयाणि हरियाणि य।" [सुत्तं ११२] उप्पलादीण एत्थं हरियग्गहणेण गहणे वि कालविसेसेण एतेसिं परिणामभेदा इति इह सभेदोपादाणं ॥१३॥ अणंतरसिलोगत्थमसमाणितं समातेहिं भण्णति२१२. तं भवे भत्त-पाणं तु संजताण अकप्पितं । देतियं पडियाइक्खे ण मे कप्पति एरिसं ॥ १४ ॥ २१२. तं भवे भत्तपाणं तु० सिलोगो । तमिति अणंतरसिलोगभणिउप्पलादि संलुंचतीए दिण्णं भवे इति णियमेण भत्त-पाणं तु भयणीयं पायव्वं वा इति भत्त-पाणं, तुसद्देण वत्थादीयं पि अणागता-ऽतीतवट्टमाणसाधूणं तं अकप्पियं अणेसणिज्जमिति । देंतियं पडियाइक्खे पडिसेहए 'ण मम कप्पति एरिसं' इति एतेणं वयणेणं । 25 १ अपत्तियं खं ४ ॥ २ लहुयत्तं शुपा० ॥ ३ अप्रेतनसूत्रश्लोकचूर्ण्यनुसारेण अयं स्त्रश्लोकः आचार्यान्तरगतेन षट्चारणत्मको वर्तते इति एतत्सूत्रश्लोंकानन्तरं धेतियं पडियाइक्खे ण मे कप्पति परिसं इति पश्वार्द्धमधिकं ज्ञेयम् ॥ ४ सञ्चित्तं खं १२-३ शु०॥ ५ "मगदंतिया मेत्तिया, अण्णे भणंति-धियइल्लो मगदंतिया भण्णइ ।” इति वृद्धविवरणे। “मगदन्तिकां मेत्तिकाम् , मल्लिकामित्यन्ये ।" इति हारि० वृत्तौ ॥ Jain Education Interational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy