________________
१२१
सुत्तगा० १७८-८६]
दसकालियसुत्तं । १८२. तत्थ से भुंजमाणस्स अद्वितं कंटेओ सिया।
तण कट्ठ सक्करं वा वि अण्णं वा वि तहाविहं ॥ १० ॥ १८२. तत्थ से भुंजमाणस्स० सिलोगो । तत्थेति कोट्ठगातिपरिग्गहो, से इति तस्स मेधाविस्स भुंजमाणस्स अब्भवहरमाणस्स अहितं कारणगहितं अणाभोगेण वा, एवं अणिमिसं (१स) कंटओ इतरो वा, तण-कट्ठ-सकराओ पसिद्धाओ, अण्णं वा वि तहाविहं पाहाण-बदरद्विलाति तहाविधं तहाजातीयं । खरं ॥१०० ॥ तस्स अट्ठियाति भोयणे समावडितस्स विसोधणविधाणं भण्णति-- १८३. तं उक्खिवित्तु ण णिक्खिवे आसएण ण छड्डए ।
हत्थेण तं गहेऊण एकंतमवक्कमे ॥ १०१ ॥ १८३. तं उक्खि [वित्तु ण [णि]क्खिवे० सिलोगो । तमिति सव्वणामेण अधिकृतमट्टिताति संबज्झति. उक्खिवित्तु न निक्खिवे हत्थेण, आसयं मुखं तेण 'त्थु' ति ण छडेज्जा, मा पडतेण पाण-10 जातिविराहणं होजा, मुहेण छड्डणे वाउक्कायसंघट्टणमवि, परिसाडेतुं तस्स वल्लिकातिएसु समुद्दिसंतीति सागारियं । अतो हत्थेण अप्पसागारियं गहेऊण फासुयं थाणमेकंतमवकमज्जा ॥ १०१॥ अवकंतस्स उत्तरो करणीयविधी भण्णति, तं०१८४. एगंतमवक्कमित्ता अञ्चित्तं पडिलेहिया।
जैयणाए परिट्ठवेज्जा परिट्ठप्प पडिक्कमे ॥ १०२ ॥ १८४. एगंतमवक्कमित्ता० सिलोगो । एवं तमुपादाय एगंतं अणाबाधं गंतूण पंडिलेहित पमज्जित कतदिसावलोगो जयणाए परिवेजा परिठ्ठप्प पडिक्कमे । किंच-परिट्ठवेऊण आगतेण हत्थसयभंतराओ वि पडिक्कमियव्वं ति अतो जदि विस्समितुकामो मुहुत्तं तो परिट्ठवेऊण रीयावहियं पडिक्कमे ॥१०२॥
भिक्खायरियागतस्म समुद्दिसणविधी भणितो, एस य अणियतो, अयं णियतो विधिरिति भण्णति१८५. सिया य भिक्खु इच्छेजा सेजमागम्म भोत्तयं ।
20 सपिंडवायमागम उण्णयं ( उंडयं ) पडिलेहिया ॥ १०३ ॥ १८५. सिया य भिक्खु इच्छेन्जा. सिलोगो । सिया य इति कदायि कस्सति एवं चिंता होजा-'किं मे सागारियातिसंकडे बाहिं समुद्दिष्टेणं ? उवस्सए चेव भविस्सति' एवं इच्छेन्जा, एस नियतो विधिरिति एवं सियासहो । सेजा पडिस्सयो तं आगम्म भोत्तुयं भुंजितुं सपिंडवायमागम्म भिक्खापडिआगतो । पिंडवातो भिक्खं, तं बाहिं पडिलेहेति संसजिमं सत्तुयादि विधिणा, असंसजिममवि, उण्णयं 25 (उंडयं) थाणं जत्थ ठितो पडिलेहेति भत्त-पाणं तम्मि ठाणे पडिलेहिय-पमन्जिते निसण्णो जहाविधिं पडिलेहेन ॥१०३ ॥ एवमागम्म पडिलेहियविसुद्धभत्त-पाणस्स अयमणंतरो विधी१८६. विणएण पैविसित्ता सँगासं गुरुणो मुणी ।
रियविहियमायोय आगतो य पडिक्कमे ॥ १०४ ॥ १कंडूओ खं ४ ॥ २ हत्थएण जे०॥ ३ जयं परि° अचू. विना॥ ४ प्रतिलिख्य प्रमाय॑ ॥ ५°म्म वयं खं ४ ॥ ६पविस्सित्ता खं १ ॥ ७ सगासे अचू० विना ॥ ८ इरिया अचू० विना ॥ ९°याए आ जे.॥
15
दस० स०१६
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org