________________
१२०
णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उद्देसो तण्हं विर्णितए । तविधमेव होजा अचंबिलं पूति, अतो तं देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ९५॥ एतदुक्तमेव एवंपडिसेहणारिहमवि संतं१७८. तं च होज्ज अकामेण विमणेण पडिच्छियं ।
तं अप्पणो वि न पिबे नो वि अण्णस्स दावए ॥ ९६ ॥ 5 १७८. तं च होज अका सिलोगो । तमिति अचंबिलाति पाणगमभिसंबज्झति, चसद्दो जतिअत्थे, जदि होजा अकामेण अणिच्छता मुहभारिययाए बलाभिओगेण वा निप्फेडियं 'गेहाहि, किं वा पेच्छसि ?' विमणेण अणुवयुत्तेण पडिच्छियं लइयं, अतो तं अप्पणा वि न पिबे नो वि अण्णस्स दावए, जतो त णालं तण्डं विणिन्तए, दाहाति असमाही वा होजा ॥ ९६ ॥ तं [अ] काम-विमणगहितमपेयमदेयं च कथं तर्हि करणीयं १ भण्णति१७९. एगंतमवक्कमित्ता अँच्चित्तं पडिलेहिया ।
जयतं परिट्ठवेज्जा परिठ्ठप्प पडिक्कमे ॥ ९७ ॥ १७९. एगतमवक्कमित्ता० सिलोगो । एगंतं अणावातमसंलोयं अवक्कमित्ता तत्थ गंतूणं अञ्चित्तं झामथंडिल्लाति पडिलेहणाए तज्जाइया पमज्जणा वि सूइया, तत्थ चक्खुणा पडिलेहेऊण रयहरणपमज्जिते जयतं
परिहवेज्जा, परिठ्ठावणाविधिणा परिवेऊण पञ्चागतो रियावहियाए पडिकमे ॥९७ ॥ 15 एतेण विधिणा भत्तं पाणगं च उपादाय भोतव्वमिति भोयणविधाणमुण्णीयते । अहवा गवेसण-गहणेसणासुद्धस्स घासेसणाविधाणत्यमिदं भण्णति
१८०. सिया य गोयरग्गगतो इच्छेज्जा परिभोत्तयं ।
___ कोट्टगं भित्तिमूलं वा पडिलेहेत्ताण फासुगं ॥ ९८ ॥
१८०. सिया य गोयरग्गगतो. सिलोगो । गोअरो अग्गं च भणितं । गोतरग्गगतस्स भोत्तव्वसंभवो 20 गामंतरं भिक्खायरियाए गतस्स काल-क्खमण-पुरिसे आसज पढमालियं इच्छेज्जा अभिलसेजा समंता भुंजिउं भत्तं पाणगं च परिभोत्तयं सॅमणुण्णातिउवस्सगासति कोट्टगं भित्तिमूलं वा, सुण्णधण्णकोट्टगादि कोहओ, दोण्हं घराणं अंतरं भित्तिमूलं वा, पडिलेहेत्ताणं चक्खुपडिलेहणाए ‘जोग्गो एस ओवासो' त्ति परिक्खितुं फासुगं अप्पपाणाति ॥ ९८ ॥ परिक्खितत्थाणगुणेण अदिण्णादाणपरिहरणत्थमिदमणंतरं कातव्वं१८१. अणुण्णवेत्तु मेधावी पडिच्छण्णम्मि संवुडो।
हत्थगं संपमज्जित्ता तत्थ भुंजेज संजते ॥ ९९ ॥ १८१. अणुण्णवेत्तु० सिलोगो । धम्मलाभपुव्वं तस्स त्थाणस्स पभुमणुण्णवेति-जदि ण उवरोहो एत्थ मुहुत्तं वीसमामि, ण भणति 'समुद्दिसामि' मा कोतुहलेण एहिती । एवमणुण्णवेत्तु मेधावी जाणओ पडिच्छण्णे थाणे संवुडो सयं जधा सहसा ण दीसति सयमावयंतं पेच्छति । ससीसोवरियं हस्संतं हत्थगं
संपमज्जित्ता तत्थ तम्मि ओवासे भुंजेज संजते । संजत इति असुरुसुराती ॥ ९९ ॥ . 30 एवं तस्स अणुण्णाते पडिच्छण्णे ओवासे भुंजमाणस्स किंचि परिहवेतव्वं पि संभवति ति भण्णति--
१°णा न पिये अचू० विना । णा न पवेसे खं ४ ॥ २ अञ्चित्ते बहुफासुए वृद्ध०॥ ३परिभोत्तुयं अचू० वृद्ध. विना । पढमालियं वृद्ध० ॥ ४ समनोज्ञाद्युपाश्रयासति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org