SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० १७०-७७] दसकालियसुत्तं । ११९ भवति वालः, तेण वार एव वालः, तस्स धोवणं फाणितातीहिं लित्तस्स वालादिस्स । जम्मि किंचि सागादी संसेदेत्ता सित्तोसित्तादि कीरति तं संसेइमं । चाउलोदगं चाउलधोयणं । 'आउक्कायस्स चिरेण परिणामो' ति मुद्दियापाणगं पक्खित्तमत्तं, वालगे वा धोयमेत्ते, सागे वा पक्खित्तमत्ते, अभिणवधोतेसु चाउलेसु, सव्वेसु अभिणवकतं विवजए ॥ ९१ ॥ ण एतं अचंतविवजणं, परिणामे गहणमेवेति भण्णति-- १७४. जं जाणेज चिराधोतं मतीए दसणेण वा।। पैडिपुच्छिताण सोच्चाण जं च निस्संकियं भवे ॥ ९२ ॥ १७४. जं जाणेज चिराधोतं. सिलोगो । जमिति पाणगस्स उद्देसो । जाणेज अवधारेजा । तं कह १ मतीए दंसणेण वा, मतीए कारणेहिं दरिसणेणं जत्थ पञ्चक्खं वा जं चिरधोतं जाणेजा, उसिणोदगं तिण्णि वारे उन्वत्तं, चाउलोदगं आदेसतियं मोत्तूण बहु[प्प]सणं । जं मतीए दरिसणेण वा ण परिच्छिण्णं तस्थिमो परिक्षणविही-पडिपुच्छिताण पडिपुच्छति 'काए वेलाए कतं ?” तस्स पडिवयणं सोचाण । एतेहि 10 मति-दंसण-सवणेहिं जं च निस्संकियं भवे, चसद्देण वण्ण-गंध-रस-फासणपरिणामावधारियं ॥ ९२ ॥ एवं परिक्खितस्स किं करणीयं ? भण्णति१७५. अज्जीवं परिणयं णच्चा पडिग्गाहेज संजते । __ अह संकितं भवेज्जा आसाएत्ताण रोयए ॥ ९३ ॥ - १७५. अन्नीवं परिणयं णच्चा० सिलोगो । अजीवभावं गतं जाणित्ता पडिग्गाहेब संजते । 15 एवं पुब्वभणितं एतेहिं विधाणेहिं परिक्खिज्जमाणमवि अह संकितं भवेजा, अह इति जदिसहस्सऽत्थे, संकितं संदिद्धं चतुत्थरसिय-मुद्दियपाणगाती ततो तं आसाएत्ताण रोयए ॥ ९३ ॥ तं अण्णेहिं विधाणेहिं परिक्खियमासंकियमासाएऊण गेये(?गहे)यव्वं ति तं इमेण विधिणा-एवं साधू भणेजाहि १७६. थोवमासायणत्थाए हत्थगम्मि दलाहि मे। ___ मा मे अचंबिलं पूतिं णालं तेण्हं विणितए ॥ ९४ ॥ १७६. थोवमासायण सिलोगो । भावियकुलेसु एवं गोयरग्गगतेण साधुणा भणितव्वं, जधा-थोवं आसायणत्याए चक्खणत्थं हत्थगम्मि हत्थतले दलाहि मे ददाहि मम । कारणमवि कहयति-मा मे अचंबिलं पूर्ति, अचंबिलं अतिखट्टे पूर्ति कुधितं ण अलं ण पज्जत्तं तण्हाविणयणे, मा मम एतं अचंबिलं पूर्ति तण्हाविणयणे असमत्थं होजा ॥ ९४॥ तो किं एतेण १ तस्स एवमुपदरिसितगुणस्स पाणगस्स पडिसेहणत्थं भण्णति. १७७. तं च अचंबिलं पूर्ति णालं तण्हं विणितए । - देतियं पडियातिक्खे ण मे कप्पति तारिसं ॥ ९५ ॥ १७७. तं च अचंबिलं पूर्ति सिलोगो । तं पाणगं, चसद्दो चेवत्थे, जधा तेण साहुणा भणितं णालं 20 25 १दरिसणेण खं ३ जे. वृद्ध०॥ २ पडिपुच्छिऊण सोचा वा जं च निस्संकियं भवे जे. अचू० वृद्ध. विना। सोचा निस्संकियं सुद्धं पडिग्गाहेज संजए वृद्ध० ॥ ३ अजीवं जे. अचू० विना ॥ ४°साइत्ता' खं ४ शु० । 'सायत्ता ख १-२ जे०॥ ५-६ तह विणित्तए खं १-२-३-४ जे । तण्हं विणेत्तए शु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy