SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 10 ११८ णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उद्देसो एताणि सत्तुचुण्णादीणि आवणे यदवत्थाणि ण कप्पंति तं भण्णति१७०. विकायमाणं पसढं रयेण परिघासियं । देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ८८ ॥ १७०. विक्कायमाणं० सिलोगो । विक्रयत्थमावणे विण्णत्थं । पसढमिति पच्चक्खातं तदिवसं विक्कतं न 5 गतं । रयेण अरण्णातो वायुसमुद्धतेण सचित्तेण समंततो घत्थं परिघासियं । तं अपरिणतमिति देतियं पडियाइक्खे ण मे कप्पति तारिसमिति भणियमेव ॥ ८८॥ गहणेसणाविसेसो अपरिणयमुपदिटुं । तस्विसेस एव छड्डियं देंती परिसाडेज त्ति एत्थ भणितमवि विकप्तरेण भण्णति । मंसातीण अग्गहणे सति देस-काल-गिलाणावेक्खमिदमववातसुत्तं १७१. बहुअट्ठियं पोग्गलं अणिमिसं वा बहुकंटयं । ___अच्छियं तेंदुयं बिल्लं उच्छुखंडं च सेंबलिं ॥ ८९ ॥ १७१. बहुअट्ठियं पोग्गलं० सिलोगो । पोग्गलं प्राणिविकारो, तं बहुअद्वितं निवारिजति । अणिमिसो वा कंटकायितो । अच्छियं तेंदुयं बिल्लं फलानि प्रतीतान्येव । एतेसिं पलंबग्गहणेणं गहणे वि पुणो गहणं तं पुण अपरिणयपसंगेण । इमं फासुगमवि छड्डणदोसेणं भण्णति-उच्छु प्रतीतम् । णिप्फावादिसेंगा सेंबली ॥ ८९ ॥ दोसोववजण अणंतरसिलोगेण भण्णिहिति त्ति बहुअद्वितपोग्गलादीण दोसुभावण-गहण-पडि16 सेहणत्थमिदं भण्णति १७२. अप्पे सिता भोयणज्जाते बहुउज्झियधम्मए । देंतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ९ ॥ १७२. अप्पे सिता भोयणजाते. सिलोगो । अप्पं थोवं सिया कयायि बहुतरमवि उज्झियव्वातो, जातसद्दो प्रकारे, भोयणपगार एव खादिमं एयं । बहुउज्झियधम्मिए धम्मसद्दो सभाववाची अ णिच्छितव्यो। 20 बहुउज्झियव्वसभावाणि एताणि अतो देतियं पडियाइक्खे न मे कप्पति तारिसं ति ॥ ९०॥ 'एगालंभो अपजतंति पाण-भोयणेसणाओ पत्थुयाओ, तत्थ किंचि सामण्णमेव संभवति भोयणे पाणे य, जघा-"असणं पाणगं चेव खाइमं साइमं तहा। पुप्फेहिं होज उम्मिस्स”[सुत्त १५० ] एवमादि, अयं तु पाणग एव विसेसो संभवतीति भण्णति-- १७३. तहेवुच्चावयं पाणं अदुवा वोलधोवणं । संसेइमं चाउलोदगं अभिणवधोतं विवज्जए ॥ ९१ ॥ १७३. तहेवुच्चावयं पाणं० सिलोगो । तहेव इति वजणविगप्पतुलता । उच्चावयं अणेगविषं वण्णगंध-रस-फासेहिं हीण मज्झिमुत्तमं । अदुवा वालधोवणं, वालो वारगो, र-लयोरेकत्वमिति कृत्वा लकारो १परिफासियं खं १-२-४ शु० हाटी० ॥ २ विकृथथमावणे मूलादर्शे ॥ ३ अणमिसं खं २॥ ४ अत्थियं खं २-४ जे. शु०॥ ५सिंबलिं खं १-२ जे० । संबलिं शु०॥ ६ वारधोवणं खं १-३-४ हाटी. वृद्ध । वारधोयणं खं २ शु० । वालघोयणं जे० ॥ ७"उचं च अवचं च उच्चावचं । उच्चं नाम जं वण्ण-गंध-रस-फासेहिं उववेयं, तं च मुद्दियापाणगादि । चउत्थरसियं वा वि जं वण्णओ सोभणं, गंधओ अपूर्य, रसओ परिपक्करसं, फासओ अपिच्छिलं तं उच्च भण्णइ । अवयं णाम जमेतेहिं वण्ण-गंध-रस-फासेहिं विहीणं तं अवयं भण्णइ । एवं ताव सतीए घेप्पति । अहवा उच्चावयं णाम णाणापगार भन्नइ । वारयो नाम घडओ, रकार-लकाराणमेगत्तमिति काउं वारओ वालओ भन्नइ, सो य गुल-फाणियादिभायणं, तस्स धोवणं वारधोवणं" । इति वृद्धविवरणे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy