________________
10
सुत्तगा० १६०-६९]
दसकालियसुतं । १६५. गंभीरं मुसिरं० सिलोगो । गंभीरं अप्पगासं तमः । मुसिरमवि तहाजातीयमेव । सविंदियसमाहितो सविदिएहिं अव्वासंगेण एसणोवयुत्तो । एतं भूमिधरादिसु अहेमालोहडं । इदं तु उडमालोहडंणिस्सेणी फलगं पीढं, निस्सेणी मालादीण भारोहणकटुं । संघातिमं फलगं । पहुलं कट्ठमेव ण्हाणातिउपयोज्यं पीढं । एताणि उस्सवेत्ताण उद्धं ठवेऊण आरहे चडेज्ज ॥ ८३॥ समाणामिसंबंध एवायं१६६. मंचं खीलं च पासायं समणट्ठाए दायगे।
दुरुहमोणे पवडेजा हत्थं पायं विलूसए ॥ ८४ ॥ १६६. मंचं खीलं च पासायं० सिलोगो । मंचो सयणीयं चडणमंचिगा वा । खीलो भूमिसमाकोट्टितं कहूँ । पासादो समालको घरविसेसो । एताणि समणट्ठाए दाया चडेजा तस्स इमे पचवाया सुत्तेण चेव निदिसंति-दुरुहमाणे पवडेजा, दुरुहमाणे आरुहमाणे णिस्सेणिमादिए भग्गे खलितो वा पवडेजा। पडितो हत्थं पायं विलूसेना विणासेज्जा ॥ ८४ ॥ एस दायगसरीरगतो पञ्चवायो । अयं तु सेसकायेसु
१६७. पुढविक्कायं विहिंसेजा जे वा तण्णिस्सिया जगा।।
तम्हा मालोहडं भिक्खं ण पंडिग्गाहेज संजते ॥ ८५ ॥ १६७. पुढविकायं विहिंसेज्जा सिलोगो । णवोवासणे सगडमालिगासु सञ्चित्तपुढविक्कायं वा केणति कारणेण आणियं एवं पुढविजीवे । जे वा तण्णिस्सिया जगा जे वा तं पुढविकायमस्सिता जगा जीवा यदुक्तम् । गंभीरादि सव्वं समाकरिसेतूण भण्णति-तम्हा मालोहडं भिक्खं ण पडिग्गाहेज संजते, तम्हा 15 इति कारणाभिधाणं, मालोहडं मालावतारियं भिक्खं ण पडिग्गाहेजा ण गिण्हेज, संजए एवं भवति ॥ ८५ ॥ गवेसेसणाभिधाणाणंतरं गहणेसणाविकप्पावसेसमपरिणतं भण्णति१६८. कंदं मूलं पलंबं वा आमं छिण्णं व सण्णिरं ।
तुंबागं सिंगबेरं च आमगं परिवज्जए ॥ ८६ ॥ १६८. कंदं मूलं पलंबं वा० सिलोगो । कंदं चमकादि । मूलं पिसाति । पलंबं फलं । सण्णिरं 20 सागं । सव्वमेयं सरसं आमं, छिण्णं तहेव अपरिणयं । तुंबागं जं तयाए मिलाणममिलाणं अंतो त्वम्लानम् । सिंगबेरं अलगं आमगं सचित्तं । समंतयो वजए परिवजए॥ ८६ ॥ इदमवि अपरिणयमेवेति भण्णति१६९. तहेव सत्तुचुण्णाई कोलचुण्णाइं आवणे ।
सक्कुलिं फाणियं बुध अण्णं वा वि तथाविधं ॥ ८७ ॥ १६९. तहेव सत्तु सिलोगो । सत्तुया जवातिधाणाविकारो, चुण्णाई अण्णे पिट्टविसेसा । कोला 25 बदरा तेसिं चुण्णाणि । आवणं कय-विकयत्थाणं तम्मि आवणे । सकुली तिलपप्पडिया। फाणियं छुद्दगुलो। बुधो तवगसिद्धो । अण्णं वा वि मोदगादि तधाविधं ॥ ७॥
१ मंचकीलं खं १-२-३-४ जे० ॥ २ माणी पव अचू० विना ॥ ३ व लू अचू० विना ॥ ४°विजीवे वि अचू० वृद्ध विना ॥ ५य अचू० विना ॥ ६ हंदि! मालों हाटीपा० ॥ ७पडिगेण्हति सं° खं १-२-३ शु० हाटी० ॥ ८ “मूलं पिडादि-विदारिकादिरूपम्" इति हारि० वृत्तौ ॥ ९ "तुंबागं नाम जं तयामिलाणं अभंतरओ अद्दयं" इति वृद्धविवरणे । “तुम्बाकं नाम त्वग्मिजान्तर्वति, आर्द्रा वा तुलसीमित्यन्ये” इति हारि० वृत्तौ ॥ १० पूर्य अखं २-३ जे. शु० वृद्ध० हाटी० । पूई में खं १-४ । “पूर्व कणिकादिमय" हाटी । “पूयओ पसिद्धो" वृद्ध०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org