SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११६ णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उद्दसो १५९. असणं. सिलोगो । पाणगादिणा देयेण विज्झती देति । सेसमुक्तं ॥ ७७ ॥ इदमवि तदधिकारे १६०. असणं पाणगं वा वि खादिम सादिमं तहा। अगणिम्मि होज निक्खित्तं तं च उस्सिचिया दए ॥ ७८ ॥ 6 १६०. असणं पाणगं० सिलोगो । उसिंचिया कढंताओ ओकड्डिऊण उण्होदगादि देति । सेसं तहेव ॥७८॥ समाणसंबंधमेव भण्णति१६१. असणं पाणगं वा वि खादिमं सादिमं तहा। अगणिम्मि होज निक्खित्तं तं च उक्कड्डिया दए ॥ ७९ ॥ १६१. असणं० सिलोगो । अद्दहियगदव्वं अण्णत्थ उक्कड्डिऊण तेणेव भायणेण देति । तहेव सेसं 1०॥ ७९ ॥ तेणेव प्रकारेण १६२. असणं पाणगं वा वि खादिम सादिमं तहा । अगणिम्मि होज निक्खित्तं तं च णिरिसचिया दए ॥ ८ ॥ १६२. असणं० सिलोगो । जाव भिक्खं देमि ताव मा उभिहिति त्ति पाणिताति तत्थ णिस्सिंचति । सेसं भणितं तहेव ॥ ८०॥ 10 १६३. असणं पाणगं वा वि खादिमं सादिमं तहा। अगणिम्मि होज निक्खित्तं तं च ओवत्तिया दए ॥ ८१ ॥ १६३. असणं पाणगं० सिलोगो । अगणिनिक्खित्तमेव एक्कपस्सेण ओवत्तेतूण देति । पुव्वविधिणा सेसं ॥ ८१ ॥ तेणेवाभिसंबंधेण१६४. असणं पाणगं वा वि खादिम सादिमं तहा। अगणिम्मि होज निक्खित्तं तं च ओतारिता दए ॥ ८२ ॥ १६४. असणं पाणगं० सिलोगो । देयदव्वमेव ईसिमपत्तकालमोतारेतूण देति 'मा ण गेण्हिहिति ण वट्टति त्ति, अण्णदव्वं वा मा ताव डज्झिहिति जाव भिक्खं देमि' तो ओतारेति । सेसं भणितं । अधाभावेण ओतारेतूण देंतीए अण्णं दव्वं घेप्पति । तमेव अचुसिणमिति ण घेप्पति ॥ ८२॥ गहणेसणाविसेसो निक्खित्तमुपदिटुं । गवेसेसणाविसेसो फागडकरणमुपदिस्सति । जहा25 १६५. 'गंभीरं झुसिरं चेव सबिंदियसमाहिते। णिस्सेणी फलगं पीढं उस्सवेत्ताणे आरुहे ॥ ८३ ॥ ___......... १ अयं सूत्रश्लोको वृद्धविवरणे नास्ति ॥२ उव्वत्तिया वृद्ध० । ओयत्तिया जे० ॥ ३ १६५-६६-६७ इति सूत्रश्लोकत्रिकस्थाने अगस्त्यचणि विहाय सर्वावपि सूत्रप्रतिषु हाटी० वृद्धविवरणे च सूत्रश्लोकपञ्चकं वर्तते । तथा हि होज कट्टं सिलं वा वि इहालं वा वि एगया । ठवियं संकमट्टाए तं च होज चलाचलं ॥१॥ न तेण भिक्खु गच्छेजा दिट्ठो तत्थ असंजमो। गंभीरं झुसिरं चेव सविदियसमाहिए ॥२॥ निस्सेणि फलगं पीटं उस्स वित्ताणमारुहे। मंचं कीलं च पासायं समणटाए व दायए ॥३॥ दुरुहमाणी पवडेजा हत्थं पायं व लूसए । पुढविजीवे विहिंसेजा जे य तन्निस्सिया जगा॥४॥ एयारिसे महादोसे जाणिऊण महेसिणो। तम्हा मालोहडं मिक्खं न पडिगेण्हंति संजया ॥५॥ ४°णमारु' सं ३ अचू० विना ॥ - Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy