________________
10
सुत्तगा० १४९-५९] दसकालियसुत्तं ।
११५ १५४. असणं पाणगं वा वि खादिमं सादिमं तहा ।
अगणिम्मि होज निक्खित्तं तं च संघट्टिया दए ॥ ७२ ॥ १५४. असणं पाणगं० सिलोगो। अगणिम्मि अणंतरं परंपरं तहेव । 'जाव साधूणं भिक्खं देमि ताव मा डज्झिहिती उन्भुतिहिति वा' आहटेऊण देति, पूवलियं वा उत्थल्लेऊण, उम्मुयाणि वा हत्थ-पादेहिं संघहेत्ता । सेसं सिद्धं ॥ ७२ ॥ अगणिनिक्खित्ताधिगारे इदमवि भण्णति१५५. असणं पाणगं वा वि खादिम सादिमं तहा।
अगणिम्मि होज निक्खित्तं तं च उस्सिक्किया दए ॥ ७३ ॥ १५५. असणं० सिलोगो । उस्सिक्किया अवसंतुइया । 'जाव भिक्खं देमि ताव मा विज्झाहिति' ति सअड्डाए तन्निमित्तं चेइहरालक्खे (१) वि परिहरितव्वं ॥७३॥ १५६. ते भवे भत्त-पाणं तु संजताण अकप्पितं ।
देतियं पडियाइक्खे ण मे कप्पति तारिसं ॥ ७४ ॥ १५६. तं भवे० [सिलोगो] देतियं पडियाइक्खे० ॥ ७४ ॥ निक्खित्ताधिगारिंगमेव१५७. असणं पाणगं वा वि खादिम सादिमं तहा ।
अगणिम्मि होज णिक्खित्तं तं च ओसक्किया दए ॥ ७५ ॥ १५७. असणं० सिलोगो । ओसकिय उम्मुयाणि ओसारेऊण, मा ओदणो डज्झिहिति उवधुप्पिधिति 15 वा किंचि । तहेव सेसं ॥ ७५ ।। समाणाधिकारमेवेदमवि१५८. असणं पाणगं वा वि खादिम सादिमं तहा ।
अगणिम्मि होज निक्खित्तं तं च उज्जालिया दए ॥ ७६ ॥ १५८. असणं० सिलोगो। उन्नालिय कलिंच-कुतलगादीहि । उस्सिवणुजलणविसेसो-जलंताण चेव उम्मुयाणं विसेसुज्जालणट्ठमुप्पुंजणं उस्सिक्कणं, बहुविज्झातस्स तिणादीहिं उज्जालणं । सेसं जहा पुव्वं ॥ ७६ ॥20 तम्मि चेवाधिकारे भण्णति१५९. असणं पाणगं वा वि खादिम सादिमं तहा।
अगणिम्मि होज निक्खित्तं तं चे विज्झविया दए ॥ ७७ ॥ १ जे. प्रतौ १५४ सूत्रश्लोकादारभ्य १६४ सूत्रश्लोकपर्यन्तं प्रतिसूत्रश्लोकानन्तरं तं भवे भत्त-पाणं तु संजताण अकप्पितं० इति सूत्रश्लोक आवर्तते ॥ २१५४ सूत्रश्लोकादारभ्य १६४ सूत्रश्लोकपर्यन्तं सर्वासु गाथासु अगणिम्मि स्थाने तेउम्मि इति पाठः खं २ जे. हाटी. वर्तते ॥ ३१५५ सूत्र लोकादारभ्य १६४ सूत्रश्लोकपर्यन्तसूत्रस्थाने जे. अचू० वृद्धविवरणं विना सर्वासु सूत्रप्रतिषु हाटी० च केवलं सूत्रसङ्ग्रहणीपदान्येव दृश्यन्ते । तथा हि-एवं उस्सक्किया १ ओसकिया २ उजालिया ३ पज्जालिया ४ निव्याविया ५ उस्सिचिया ६ निस्सिचिया ७ उव्वत्तिया ८ ओयारिया ९ खं १-२-३-४ शु० हाटी । उव्वत्तिया स्थाने खं १ हाटी• अचू. ओवत्तिया पाठो वर्तते । जे. प्रतौ एतन्नवसङ्ग्रहपदाङ्किताः साक्षाद् अष्टादश सूत्रश्लोका एव वर्तन्ते । वृद्धविवरणे तु उस्सिक्किया १ उज्जालिया २ णिव्वाविया ३ उस्सिचिया ४ निस्सिचिया ५ उव्वत्तिया ६ ओयारिया ७ इति सप्तपदाकिताः सप्त सत्रश्लोकाः दृश्यन्ते । अस्यामगस्त्यचूर्णी पुनः उस्सिक्किया १ ओसक्किया २ उज्जालिया ३ विज्झाविया ४ उस्सिचिया ५ उक्कडिया ६ णिस्सिचिया ७ ओवत्तिया ८ ओतारिता ९ इति नवपदाङ्किता नव सूत्रश्लोकाः वर्तन्ते ॥ ४ दृश्यता पत्रं ११४ टिप्पणी ६॥ ५ अयं सूत्रश्लोकः वृद्ध. नास्ति ॥ ६ च निव्वाविया दए पद । सं १-२-३-४ शु० हाटीच सङ्ग्रहणीपदेषु निव्वाविया पदमेव दृश्यते ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org