SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२२ णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उद्देसो १८६. विणएणपविसित्ता सिलोगो। “निसीहिया, णमो खमासमणाणं" जति ण ओलंबगवावडो तो दाहिणहत्थमाकुंचियंगुलिं णिडाले काऊण एतेण विणएण पविसित्ता सगासं अंतियं गुरू आयरियो तस्स समीवं पविसित्ता मुणी जस्सायमुवतेसो पत्थुतो, रियावहियमायाय आदायेति गुरुसमीवे विण्णत्थभायणो, अहवा आदिआलावगातो आरब्भ थिमितमणुपरिवाडीए आगतो य पडिक्कमे आगतमत्त एव ण विस्समितूण 5 पडिक्कमेजा ॥ १०४ ॥ जेहोतियाओ रीयावहियापडिक्कमणातो अयं विसेसविधि (? धी) भण्णति १८७. आभोएत्ताण 'निस्सेसं अतियारं जहक्कम । गमणा-ऽऽगमणे चेव भत्त-पाणे व संजते ॥ १०५ ॥ १८७. आभोएत्ताण सिलोगो । आभोएत्ता हियएण अवधारेतूण निस्सेसं सव्वं अतियारो अतिक्कमो तं जहकमं आलोयणाणुलोमं पडिसेवणाणुलोमं च । सो गमणा-ऽऽगमणे वा अतियारो होजा 10 भत्त-पाणे अविहिणा गहणे संजते णिहुयप्पा ॥१०५॥ समाणियपडिक्कमणेणावधारियायियारेण इदमणंतरं करणीयमिति भण्णति१८८. उज्जुप्पण्णो अणुव्विग्गो अवक्खित्तेण चेयसा । ___ आलोऐज गुरुसगासे जं जधा गहियं भवे ॥ १०६ ॥ १८८. उज्जुप्पण्णो अणुविग्गो० सिलोगो । अपलिउंचियमती उज्जुप्पण्णो। परीसहाण अभीतो 15 अतुरियो वा अणुविग्गो । केणति सह अणुलावेतो अण्णमण्णं वा अचिंतेंतो अतियारोवउत्तेण अवक्खित्तेण चेयसा आलोएज वयणेण गुरूप पञ्चक्खीकरेजा सगासे णातिविप्पगिट्ठो हत्थ-मत्तवावाराणं जं जेण पगारेण गहियं भवेजा । जधा गहियमिति वयणेणाऽऽलोइए ससीसोवरिपमजितपडिग्गहो कतदिसालोगो दाहिणहत्थतलनिवेसियपडिग्गहो अद्धावणतो दरिसणेणावि आलोएन्जा ॥१०६ ॥ आलोयणाणंतरं विधिमुपदिस्सति १८९. ण सम्ममालोइयं होज्जा पुट्विं पच्छा व जं कडं । 20 पुणो पडिक्कमे तस्स वोसट्ठो चिंतए इमं ॥ १०७ ॥ १८९. ण सम्ममालोइयं होजा० सिलोगो । जदि पुण विस्सरिएण असढताए ण सम्ममालोइयं होजा पुर्वि पच्छा व जं कडं पुरेकम्म-पच्छाकम्माति, तस्स अतिचारस्स पुल्विं पडिकंते वि पुणो पडिक्कमे । अयं तु विसेसो-काउस्सग्गं वोसट्टो इमं चिंतए जं अणंतरं भणीहामि ॥ १०७ ॥ जं पढमं पडिण्णायं 'इमं वोसट्ठो चिंतयेद्' इति तमुण्णीयति25 १९०. अहो ! "जिणेहिं असावजा वित्ती साधूण देसिया। मोक्खसाहणहेउस्स साहुदेहस्स धारणा ॥ १०८ ॥ १९०. अहो ! जिणेहिं० सिलोगो। अहोसद्दो विम्हए । को विम्हओ ? सत्तसमाकुले वि लोए अपीडाए जीवाण सरीरधारणं जिणेहिं तित्थगरेहिं भट्टारएहिं असावजा अगरहिता वित्ती आहारातिसरीरजत्ता साधूणं १"विणो नाम पविसंतो णिसीहियं काऊण 'नमो खमासमणाण' ति भगता जति से खणिओ हत्थो, एसो विणओ भण्णइ" वृद्धविवरणे ॥ २ यथोदिताद् ईयापथिकीप्रतिक्रमणात् ॥ ३ नीसेसं खं १-३ शु०॥ ४°पाणं च सं खं ४ । पाणे य सं' खं २॥ ५आलोए गुरु° खं १-२-३ जे. शु० । आलोर सगुरु' खं ॥ ६ वोसिट्रो शु०॥ ७जिणेहऽसाव खं १-२-३ वृद्ध०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy