________________
१०९
10
सुत्तगा० ११४-३०]
दसकालियसुत्तं। ११८. ससरक्खेण सिलोगो । ससरक्खं पंसु-रउग्गुंडितं । सेसं तहेव ॥ ३६ ॥ ११९. मट्टियागतेण हत्थेण दव्वीए भायणेण वा।
__ देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३७॥ ११९. महियागतेण सिलोगो । मट्टिया लेटुगो । सेसं भणितं ॥ ३७॥ एतेण विधिण १२०. ऊसगतेण हत्येण दव्वीए भायणेण वा ।
देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३८ ॥ १२१. हरितालगतेण हत्येण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३९ ॥ १२२. हिंगोलंयगतेण हत्थेण दवीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥४॥ १२३. मणोसिलागतेण हत्येण दवीए भायणेण वा।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥४१॥ १२४. अंजणगतेण हत्येण दव्वीए भायणेण वा ।
दंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४२ ॥ १२५. लोणगतेण हत्येण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४३ ॥ १२६. गेरुयगतेण हत्थेण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४४ ॥ १२७. वणियगतेण हत्थेण दवीए भायणेण वा।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४५ ॥ १२८. सेडियगतेण हत्येण दव्वीए भायणेण वा।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ६ ॥ १२९. सोरट्ठियगतेण हत्येण दव्वीए भायणेण वा।
देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४७ ॥ १३०. पिट्ठगतेण हत्येण दव्वीए भायणेण वा ।
देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥१८॥ १ मटियाकरण वृद्ध० ॥ २ हिंगुलुय सं २-३-४ वृद्ध० ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org