SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११० णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उद्देसो १३१. कुक्कुसगतेण हत्येण दव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ४९ ॥ १३२. उक्कुट्ठगतेण हत्थेण दवीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ५० ॥ १२०. ऊसो लवणपंसू ॥ ३८॥ १२१. हरितालं खाणिसु पुढविक्कायविसेसो ॥ ३९ ॥ १२२-२४. हिंगोलुयमवि मणोसिला वि अंजणमवि तहाजातीयं ॥४०॥४१॥४२॥ १२५. लोणं सामुद्दादि ॥ ४३॥ १२६. गेरुयं सुवण्णगेरुतादि ॥४४॥ १२७. वण्णिता पीतमट्टिया ॥४५॥ १२८. सेडिया महासेडाति ॥४६॥ १२९. सोरहिया तूवरिया सुवण्णस्स ओप्पकरणमट्टिया ॥४७॥ १३०. आमपिढे आमओ लोट्टो । सो अणिंधणो पोरुसीए परिणमति । बहुइंधणो आरतो चेव ॥४८॥ १३१. कुक्कसा चाउलत्तया ॥४९॥ १३२. उक्कुटुं थूरो सुरालोट्टो, तिल-गोधूम-जवपिटं वा । अंबिलियापीलुपण्णियातीणि वा उक्खलछुण्णादि ॥ ५० ॥ जहा पुरेकम्मादिआउक्कायोवघातो तहा तहा वि भण्णति १३३. असंसटेण हत्थेण दव्वीए भायणेण वा । दिजमाणं ण इच्छेज्जा पच्छाकम्मं जहिं भवे ॥ ५१ ॥ 15 १३३. असंसटेण सिलोगो । असंसट्ठो अण्णादीहिं अणुवलित्तो तत्थ पच्छेकम्मदोसो । सुक्कपोयलियमादि देंतीए घेप्पति ॥ ५१ ॥ जदि फासुएण वि न घेप्पति कथं तर्हि गहणं ? भण्णति १३४. संसद्रुण हत्येण दव्वीए भायणेण वा । दिजमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ ५२ ॥ १३४. संसट्टेण सिलोगो । एत्थ भंगा-संसट्ठो हत्यो संसट्ठो मत्तो सावसेसं दव्वं १ संसट्ठो हत्यो संसट्टो 20 मत्तो णिरवसेसं दव्वं २ एवं अट्ठ भंगा । एत्थ पढमो पसत्थो, सेसा कारणे जीव-सरीररक्खणत्यमणंतरमपदिहें ॥५२॥ चित्तगतपीडापरिहरणत्थं । भण्णति१३५. दोहं तु भुंजमाणाणं एगो तत्थ निमंतए । दिजमाणं ने इच्छेज्जा छंदं से पडिलेहए ॥ ५३ ॥ १३५. दोण्हं तु भुंजमाणाणं० सिलोगो । दोण्हं संखा । तुसदो विसेसणे । “भुज पालण-ऽन्मव28 हरणयोः" इति एवं विसेसेति-अब्भवहरमाणाण रक्खंताण वा विच्छपाताति अभोयणमवि सिया । एगो निमंतए कदायि एगो निमंतेजा, तं एगपक्खअन्भणुण्णातं दिजमाणं न इच्छेज्जा । ण तस्स मञ्चंतमग्गहणं किंतु छंद से पडिलेहए छंदो अहिप्पायो तं पडिलेहेज्जा, तस्स अंतग्गतस्स भावस्स पडिलेहणं ।। आगारिंगित-चेट्ठागुणेहिं भासाविसेस करणेहिं । मुहणयणविकारेहि य घेप्पति अंतग्गतो भावो ॥१॥ अन्भवहरणीयं जं दोण्हं उवणीयं ण ताव भुंजिउमारभंति, तं पि “वर्तमानसामीप्ये०" [पाणि ३-३-१३१] 30 इति वर्तमानमेव । णाताभिप्पातस्स जदि इतृ तो घेप्पति, ण अण्णहा ॥ ५३ ॥ १ उलट्ट अचू० विना ॥ २-३ देज खं २ ॥ ४ देण्हं खं २ ॥ ५न गिण्हेजा खं ३ ॥ ६ सोण्हं मूलाद” ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy