SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १०८ णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उद्देसो घद्देऊण तहेव समणवाए तेणेव प्रकारेण सचित्तसंघट्टणाइणा इध समणद्वाए उदगं संपणोल्लिया विच्छता [दलेति] "तारिसं परिवजए"ति अणुवत्तति ॥ ३१ ॥ साहरण-निक्खिवण-पणोलणाणि भणिताणि । सव्वपगार संघट्टणातीध भण्णति११४. आगाहइत्ता चलइत्ता आहरे पाण-भोयणं । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३२ ॥ ११४. आगाहइत्ता सिलोगो । आगाहणं अभिणवछड्डियस्स पाएण विमद्दणं आउकायस्स । चलणं अणंतर-परंपरगतस्स केणति सरीरावयवेण । देतियं पडियायिक्खे ण मे कप्पति तारिसं, एतेसिं पदाणं पुव्वभणितो अत्यो ॥ ३२ ॥ आउक्कायस्स आगाहणा-चलणाति निवारियं । हत्य-मत्तगतमिदं विसेसिज्जति ११५. पुरेकम्मकतेण हत्थेण दैव्वीए भायणेण वा । देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३३ ॥ ११५. पुरेकम्मकतेण. सिलोगो । पुरेकम्मं जं साधुनिमित्तं धोवणं हत्यादीणं हत्थो सरीरावयवो। दव्वी वंजणादिआघट्टण-उद्धरणगं कंस-वंसादिभायणं । एतेसिं अण्णयरेण पुरेकम्मकतेण बेतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३३॥ आउक्कायविराहणपरिहरणप्पगारो भणितो । इदमवि तस्स परिहरणे प्रकारान्तरं, तं जहा११६. उदेओल्लेण हत्थेण दव्वीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३४ ॥ ११६. उदओल्लेण सिलोगो । उदओल्लं जं णं साधु पुरतो काउं कतं उदगद्दत्तणेण गलति । पच्छद्धं तहेव ॥ ३४॥ ११७. ससिणिडेण हत्थेण दव्वीए भायणेण वा । देतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३५ ॥ ११७. ससिणिद्धेण सिलोगो । ससिणिद्धं जं उदगेण किंचि सिद्धं, ण पुण गलति ॥ ३५ ॥ ११८. ससरक्खेण हत्येण दव्वीए भायणेण वा। देंतियं पडियायिक्खे ण मे कप्पति तारिसं ॥ ३६ ॥ १ भोगाहाता हाटी० ॥ २°हयित्ता चलयित्ता खं ३ वृद्ध । हएत्ता चलएता ख २॥ ३ पुरेकम्मेण . अचू• वृद्ध० विना ॥ ४ दब्धिए खं १-२-४ ॥ ५°याइक्खे अचू. विना ॥ ६ ११६ गाथातः १३२ पर्यन्तगाथास्थाने जे. प्रति विहाय सर्वास्वपि सूत्रप्रतिषु एतत् सङ्ग्रहणीगाथायुगलं दृश्यते एवं-उदओल्ले ससिणिद्धे ससरक्खे मट्टिया ऊसे । हरियाले हिंगुलुए मणोसिला अंजणे लोणे ॥ गेल्य वणिय सेडिय सोरट्टिय पिट्ट कुक्कुसकए य । उक्कटुमसंसदे संसट्टे चेव बोडब्वे॥ किश्व-अगस्त्यसिंहपादवद् वृद्धविवरणकृताऽपि खव्याख्यायां साक्षाद् गाथा एव व्याख्याता निर्दिष्टाव सन्ति । तथा हि "एवम्-उदउल्ले० सिलोगो। उदउल्लं नाम जलर्तितं उदउल्लं । सेसं कण्ठं ॥ एवम्-[ससणिखे० सिलोगो।] ससणि नाम न गलइ । सेसं कंठ ॥ ससरक्खेण [ सिलोगो] । ससरक्खं नाम पंसु-रजगुंडियं । सेसं कंठं ॥ महियाकए [सिलोगो]। मट्टिया चिक्खालो । सेस कंठं ॥ एतेग पगारेण सव्वत्थ भाणियव्वं-ऊसो णाम पंसुखारो । हरियाल-हिंगुल-मणोसिला-अंजणाणि पुढविमेदा।" इत्यादि वृद्धविवरणे । श्रीहरिभद्रपादैः पुनरुपर्युल्लिखिते सङ्कहणीगाये एव व्याख्याते स्तः ॥ ७ ससणिण सं २ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy