SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सुत्तं १०६-१३] दसकालियसुत्तं । १०७ सालिमादीणि हरिताणि दुव्वादीणि परिवजेतो समंततो वज्जेतो परिवजेतो चितुजा एताणि परिहरिऊण भिक्खाए थाएजा । सबिदियसमाहितो सव्वेहिं इंदिएहिं एएसि परिहरणे सम्म आहितो समाहितो ॥२७॥ एवं काले अपडिसिद्धकुलमियभूमिपदेसावत्थितस्स गवसणाजुत्तस्स गहणेसणाणियमणत्थमुपदिस्सति११०. तत्थ से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पितं णे इच्छेज्ज पडिग्गाहेज कप्पितं ॥ २८ ॥ ११०. तत्थ से चिट्ठमाणस्स० सिलोगो। तत्थ तम्मि पडिलेहिते भूमिभाग से इति छट्ठीसव्वाएसो तत्थ तस्स, तत्थ से चिट्ठमाणस्स तम्मि ठाणे मिक्खत्थमुपस्थितस्स अमिमुहं हरे आहरे पीयते इति पाणं भुज्यते इति भोयणं तं आहरे पाण-भोयणं । तं पुण अकपिपतं ण इच्छेन्ज बायालीसाए अण्णतरेण एसणादोसेण दुहुँ । तेहिं चेव सुद्धं पडिग्गाहेज कल्पितं ॥२८॥ कप्पितं सेसेसणादोसपरिसुद्धमवि भायणदोसेण पक्खालणेण वा१११. आहरेती सिया तत्थ परिसाडेज भोयणं । दितियं पडियाइक्खे ण मे कप्पइ तारिसं ॥ २९ ॥ १११. आहाती सिया तत्थ० सिलोगो। आहरेंती आणेती सिता कदायि तत्थ तम्मि पुबुद्दिढे ठाणे ठितस्स परिसाडेज समंता साडेजा भोयणं पाण-भोयणाधिकारे भोयणपरिसाडणं महादोसमिति तस्स गहणं । दितियं पडियाइक्खे 'पाएणं इत्थीहिं भिक्खादाणं' ति इत्थीनिदेसो, पडियातिक्खे पडिसेहेज । इमेण 15 वयणेण-ण मे कप्पति तारिसं, न मम कप्पति, "एरिसं" इति भणितव्वे तारिसनिद्देसो तारिसं सोतारमासज्ज । परिसाडणपसंगदोसोदाहरणं वारत्तगनिदरिसणं [ पिण्डनि • गा० ६२८ ], सयं वा एतं जाणेजा ॥ २९॥ परिसाडणभोयणेण पाणजातिअक्कमणपसंग-विमद्ददोसा भवेजा यह पुण साक्षादुपघात एवातो भण्णति११२. सम्मदमाणी पाणाणि बीयाणि हरियाणि य । असंजमेकरी णच्चा तारिसं परिवजए ॥ ३० ॥ ११२. सम्मघमाणी० सिलोगो। सम्ममाणी एगीभावेण बहूण विमई करेंती पाणाणि पिपीलिकादीणि बीयाणि सालिमादीणि हरियाणि हरियालियादीणि, वासदेण सव्ववणस्सतिकायं पुढविक्कायादी य एगिंदिए । असंजमकरी एतं असंजमं साधुनिमित्तं करेति ति णातूण तारिसं पुन्वमधिकृतं पाण-भोयणं परिवजए ॥३०॥ परिसाडणे दातगस्स य गमणा-ऽऽगमण-सम्महणे दोसपरिहरणमुपदिटुं । इदं तु दाणीयदव्वसम्मदणदोसपरिहरणथं भण्णति 20 ११३. साह? निक्खिवित्ता णं सञ्चित्तं घेट्टिऊण य । तहेव समणट्ठाए उदगं संर्पणोल्लिया ॥ ३१ ॥ ११३. साहहु निक्खिवित्ताणं० सिलोगो । साहड्ड अण्णम्मि भायणे छोणं । एत्थ य फासुयं अफासुए साहरति चउभंगो । तत्य जं फासुयं फासुए साहरति तं सुक्खं सुक्खे साहरति एत्थ वि चउमंगो । मंगाण पिंडनिजुत्तीए विसेसत्यो [गा० ५६३ -६८ ]। निक्खिवित्ता ठवेत्ता छसु काएसु सचित्तं अमिलायपुप्फाति 50 .१ण गेण्हेज्जा ख १-२-३ शु० हाटी०॥ २°मकरिखं २-३-४ शु. । मकरं जे०॥ ३ घट्टियाणि य खं १२-३-४ जे. शु०॥ ४°पणुल्लि खं.२ ॥ 20 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy