________________
15
णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उद्देसओ संजमविराहणारक्खणत्थमेतं मणितं । इदं तु आय-संजमविराहणारक्खणत्यं भण्णति८६. ओवायं विसमं खाणुं विज्जलं परिवज्जए।
संकमेण ण गच्छेज्जा विज्जमाणे परक्कमे ॥४॥ ८६. ओवायं विसमं० सिलोगो । अहो पतणमोवातो । खड्डा-कूव-झिरिंडाती णिण्णुरणयं विसमं । 5 णातिउच्चो उद्धट्ठियदारुविसेसो खाणू । विगयमानं जतो जलं तं विबलं [चिक्खल्लो] । एताणि समंततो वजए परिवजए । पाणिय-विसमत्थाणाति संकमणं कत्तिमसंकमो तेण न गच्छेना । विजमाणे सति अन्यस्मिन् पराक्रमन्ते णेण परकमो पंथो तम्मि विजमाणे । एवं असति संकमेणावि जयणाए गच्छेज्जा ॥४॥ संदरिसितपञ्चवाता सुहं परिहरंति दुस्समपुरिसा इति पञ्चवातो दरिसिज्जति । सो य इमो८७. पवडते व से तत्थ पक्खुलते व संजते ।।
हिंसेज पाण-भूते य तसे अदुव थावरे ॥ ५॥ ८७. पवडते ५० सिलोगो । खड्डातीवियडतडीतो समे वा सरीरेण भूमीए फासणं पवडणं । पक्खुलणं उंडेतस्स गमणं । तस्स पवडेंतस्स पक्खुलंतस्स जं हत्थ-पादादिलूसणं खयकरणाति तं सव्वजणप्रतीतमिति ण सुत्ते, वृत्तीए विभासिन्जति । सूत्रं तु-हिंसेज पाणभूते [य] तसे अदुव थावरे । पाण-भूत-तस-यावरविसेसो भणितो ॥५॥ पुव्वभणितं पञ्चवायकारणं णियमेन्तेहिं भण्णति
८८. तम्हा तेण ण गच्छेज्जा संजते सुसमाहिते ।
सैति अण्णेण मग्गेण जतमेव परक्कमे ॥ ६ ॥ ८८. तम्हा तेण ण गच्छेज्ना० सिलोगो । जतो एते दोसा अतो ओवाय-विसमातिणा ण गच्छेजा । साहूण उवदेसो पत्थुतो तेण भण्णति-संजते सुसमाहिते । अहवा तेण ण गच्छति त्ति एवं संजते सुसमाहिते भवति । सति अण्णेण मग्गेण सतीति विजमाणे तेण जतं जतमोए, एवसद्दो अवधारणे, 20 सव्वावत्यं सव्विंदियसमाहिते । अहवा ["असति अण्णेण" असति जयमेव ओवातातिणा परकमे ॥ ६ ॥ पुव्वं “परकमे” इति क्रियोपदेशः-सति अण्णेण गमणं । असति पुण विसेसे परिहरेजा
८९. चलं कटुं सिलं वा वि इट्टालं वा वि संकमो।
ण तेण भिक्खू गच्छेज्जा दिट्ठो तत्थ असंजमो ॥ ७ ॥ ८९. चलं कडं सिलं वा वि इद्यालं वा वि संकमो। ण तेण भिक्खू गच्छेन्ज । किं कारणं ? 25 दिट्ठो तत्थ [असंजमो], दिह्रो णाम पञ्चक्खमुवलद्धो यत्र इव पीसणं । अयं केसिंचि सिलोगो उवरिं मण्णिहिति ॥७॥ चलसंकमणे दिट्ठो आद-तसोवघातो विसेसेण, इह पुण सुहुमपुढविकायजयणे ति मण्णति
९०. इंगालं छारियं रासिं तुसरासिं च गोमयं ।
संसरक्खेण पाएण संजतो तं ण अक्कमे ॥ ८॥ १पक्खलंते खं २ शु०॥ २ भूयाइं तसे खं १-२-३-४ जे० शु०॥ ३ असति अं अचूपा० ॥ ४ अचू• विना सर्वाखपि सूत्रप्रतिषु हाटी. वृद्धविवरणे च अयं सूत्रश्लोकः पाठभेदेन १६४ सूत्रश्लोकानन्तरं वर्तते । दृश्यतां १६५ सूत्रश्लोकसत्का टिप्पणी ॥ ५.अप्-त्रसोपघातः ॥ ६ ससरक्खेहिं पाएहिं अचू० विना ॥ ७णऽइक्कमे खं ३-४ जे. शु० । ण अक्मे खं १-२ अचू• वृद्ध हाटी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org