________________
मुत्तगा० ८६-९३] दसकालियसुत्तं ।
१०१ ९०. इंगालं छारियं रासिं० सिलोगो । इंगालो खदिराईण दवणेव्वाणं तं इंगालं । छारियं छाणादिभस्मरासिपुंजो । रासिसद्दो पुण इंगाल-छारियाए वट्टति । तहा तुसरासी भुसं सण्हं गोधूमादिपलालं । गोमयं गोपुरीसं, एत्थ वि रासि त्ति उभए वर्तते । तं एगतरं पि रासिं ससरक्खेण सरक्खो-सुसण्हो छारसरिसो पुढविरतो, सह सरक्खेण ससरक्खो तेण पाएण, एगवयणं जातीए पयत्थो । संजतो तं ण अक्कमे, तं ससरक्खं, संभवो भक्खायरियाए गमणेण वा वासणेण वा सग्गामे, अतो मा पुढविक्कायविराहणा भविस्सति त्ति तं ण 5 अक्कमेजा ॥८॥ गोयरग्गगयस्स परिसण्हपुढविक्कायजयणा भणिता । तदणंतरुद्दिट्ठस्स आउक्कायस्स तहाजातियस्स जतणोवदेसणत्थं भण्णति
९१. ण चरेज वासे वासन्ते महिताए व पडंतीए ।
महावाते व वायंते तिरिच्छसंपातिमेसु वा ॥ ९॥ ९१. ण चरेज वासे० सिलोगो । ण इति पडिसेहसद्दो, चरणं गोचरस्स तं पडिसेहेति । वासं मेघो, 10 तम्मि पाणियं मुयते । महिता भणिता, ताए पडतीए । वाउक्कायजयणा पुण महावाते अतिसमुद्भुतो मारुतो महावातो, तेण समुद्धतो रतो वाउक्कातो य विराहिजति । तिरिच्छसंपातिमा पतंगादतो तसा, तेसु पभूतेसु संपर्यतेसु ण चरेज्जा इति वदृति ॥९॥ आय-पाणातिवायरक्खणत्थमुवदिहें गोयरविहाणं । इदं तु विसेसेण बंभव्वतरक्खणत्थमुपदिस्सति, जहा
९२. ण चरेज वेससामंते बंभचेरवसाणुगे ।
बंभचारिस्स दंतस्स होजा तत्थ विसोत्तिका ॥ १० ॥ ९२. ण चरेज वेस० सिलोगो । ण चरेज ण पवत्तेज वेससामन्ते पविसंति तं विसयत्थिणोति वेसा, पविसति वा जणमणेसु वेसो, स पुण णीयइत्थिसमवातो, तस्स ण चरेज सामंते समीवे वि, किमुत तम्मि चेव । बंभचेरवसाणुए, बंभचेरं मेहुणवजणव्रतं तस्स वसमणुगच्छति जं बंभचेरवसाणुगो साधू सोण चरेजा। पाढंतरं-बंभचारिणो गुरुणो तेर्सि वसमणुगच्छतीति "बंभचेर(१ चारि )वसाणुए"। तस्स बंभचेर-20 वसाणुगस्स बंभचारिस्स दंतस्स इंदिय-णोइंदियदमेण होजा भवे तत्थ तम्मि वेसे विस्रोतसा प्रवृत्तिः विस्रोतसिका विसोत्तिका । सा चउव्विहा–णाम-ढवणातो गतातो । दव्वविसोत्तिया कट्ठ कैलिंचेहिं सारणिणिरोहो अण्णतो गमणमुदगस्स । भावविसोत्तिता वेसिस्थिसविलासविपेक्खित-हसित-विन्भमेहिं रागावरुद्धमणोसमाहिसारणीकस्स नाणदंसण-चरित्तसस्सविणासो भवति ॥१०॥ जति पुण कोति भणेज्जा-'को एत्थ केणति वा विणासिजति ?” त्ति वेससामंतगमणे नत्थि दोसो, तत्थ सुचरित-दुच्चरितसंसग्गीनिमित्तं तं दरिसिन्ति भण्णति- 25
९३. अणाययणे चरंतस्स संसग्गीएँ अभिक्खणं ।
होज वताणं पीला सामण्णम्मि य संसओ ॥ ११ ॥ ९३. अणाययणे चरंतस्स० सिलोगो । एत्य तस्मिन् यतति आयतणं थाणं आलयो, ण आयतणमणायतणं अस्थानम् , तं चरित्तादीण गुणाणं, तम्मि चरंतस्स गच्छंतस्स संसग्गी संपको, संसग्गीए अभिक्खणं पुणो पुणो । किंच
संदसणेण पिती पीतीओ रती रतीतो वीसंभो । वीसंभातो पणतो पंचविहं वड्डई पेम्मं ॥१॥
30
१ बंभचेरवसाणए वृद्ध० हाटी० । बंभचारिवसाणुए अचूपा०॥ २ कणिचेटुसारणि मूलादर्श ॥ ३ अणायणे सं १-२-३-४ जे० शु० हाटी०॥ ४°ग्गीय अखं ४ वृद्ध०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org