SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [चउत्थं छज्जीवणियज्झयणं ५७. अजतं आसमाणस्स० । आसमाणो उवेट्टो सरीरकुरुकुतादि । सेसं तहेव ॥ २६ ॥ अयमवि णियमिजति५८. अजतं सुतमाणस्स पाण-भूताणि हिंसतो। बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २७॥ 5 ५८. अजतं सुतमाणस्स० । आउंटण-पसारणादिसु पडिलेहण-पमजणमकरितस्स पकाम-णिकामं रत्तिं दिवा य सुयन्तस्स । सेसं तहेव ॥ २७॥ भोयणगतो वि चेट्ठाविसेसो नियमिजति ५९. अजतं भुंजमाणस्स पाण-भूताणि हिंसतो। बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥२८॥ ५९. अजतं भुंजमाणस्स० । सुरुसुरादि काक-सियालभुत्तं एवमादि । सेसं तहेव ॥ २८ ॥ 10 वायानियमणत्थं भण्णति ६०. अजतं भासमाणस्स पाण-भूताणि हिंसतो। बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २९ ॥ ६०. अजतं भासमा० सिलोगो । तं पुण सावजं वा ढडरमादीहिं वा । सेसं तहेव ॥ २९ ॥ अंतेवासी भणति-छक्कायसमाकुलो लोगो, गमण-थाणा-ऽऽसण-सुवण-भोयण-भासणविरहितस्स पत्थि सरीर15 धारणमिति सरीरधारणत्थं भगवन् ! ६१. कहं चरे ? कहं चिट्टे ? केहमासे ? कहं सुवे। कहं भुंजतो भासंतो पावं कम्मं ण बेज्झति ? ॥ ३० ॥ ६१. कह सिलोगो । कहमिति गमणादिउपायपरिपुच्छा । सिलोगत्थो फुड एव ॥ ३०॥ सूरिराह-छजीवणिकायसमाकुले वि लोगे गमणादिअंधीणे य सरीरधारणे तहा वि भगवता भव्वसत्तबंधुणा 20 उवातोऽयमुपदिट्ठो जतणा इति । भणितं च जलमज्झे जहा णावा सव्वतो णिपरिस्सवा । गच्छंती चिट्ठमाणी वा जलं ण परिगिण्हति ॥१॥ एवं जीवाकुले लोके साधू संवरियासवो । गच्छंतो चिट्ठमाणो वा पावं ण परिगिण्हति ॥२॥ सो य इमो उवातो ६२. जयं चरे जयं चिट्टे जयमासे जयं सुवे। __ जयं भुंजतो भासंतो पावं कम्मं ण बज्झति ॥ ३१ ॥ ६२. जयं चरे० सिलोगो। जयं चरे इरियासमितो दट्टण तसे पाणे "उदु पादं रीएज्जा." एवमादि । जयमेव कुम्मो इव गुत्तिंदितो चिठेजा । एवं आसेजा पहरमत्तं । सुवणा जयणाए सुवेजा । दोसवन्जितं भुंजेज । जहा वक्कसुद्धीए भण्णिहिति तहा भासेजा ॥ ३१॥ एवं सव्वावत्थं जयणापरस्स १सुयमाणो उ पा वृद्ध० । सयमाणो उ पा खं १-२-३-४ जे० शु० हाटी० ॥ २ कहं आसे शु०॥ ३ सए अचू० विना ॥ ४ अत्रागस्त्यपादपाठानुसारेण भुजतो भाषमाणस्य इति व्याख्येयम् , अनुस्वारस्त्वत्र छन्दोभङ्गनिवारणाय, अन्यत्र तु भुजानो भाषमाण इति सुस्थमेव व्याख्यानम् । एवमग्रेऽपि ॥ ५ बंधइ अचू० विना ॥ ६ °अवीणे य सचीर मूलादर्श ॥ ७°माणि वा मूलादर्श ॥ ८संवड़िया मूलादर्श ॥ ९ जयं आसे शु० ॥ १० सए अचू० विना ॥ ११ बंधई अचू० विना ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy