SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ सुत्तं ५४-५७] दसकालियमुत्तं । वा डंडगंसि वा कंबलंसि वा उंदुयंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अण्णतरंसि वा, तं संजतामेव एकंते अवणेजा णो णं संघायमावाएज्जा ॥ २३ ॥ ५४. से भिक्खू वा० । तसकायविकप्पणिद्देसोऽयं-से कीडं वा। से इति वयणावधारणत्थं । कीड-पयंग-कंथ-पिवीलियातो पुव्वभणितातो। एतेसिं अण्णयरो जदि होजा हत्थंसि वा०, अहवा। "हत्थे सिता" यदुक्तं स्यात् । पाद-बाह-उर-सीस-ऊरु-उदर-पात-रयहरण-गोच्छग-डंडग एते सिद्धा । कंबलो सामूली । उंदुयं जत्थ चिट्ठति तं ठाणं । पीढगं कट्ठमतं छाणमतं वा । फलगं जत्य सुप्पति चंपगपट्टादिपेढणं वा । सेजा सव्वंगिका । संथारगो यज्ड्वाइजहत्थाततो सचतुरंगुलं हत्थं वित्थिण्णो। अण्णतरवयणेण तोवैग्गहियमणेगागारं भणितं । एतेसु हत्यादिसु कीडादीणं अण्णतरो होज्जा तं संजतामेव जयणाए जहा ण परिताविजति एकंते जत्थ तस्स उवघातो ण भवति तहा अवणेजा। णो णं संघायमावाएजा 10 परोप्परं गत्तपीडणं संघातो । एत्थ आदिसहलोपो, संघट्टण-परितावणोद्दवणाणि सूतिजति । आवजणा तं . अवत्थं पावणं ॥ २३॥ पुंढवितादीणि पडुच्च पाणातिवायवेरमणअणुपालणत्थं जयणा, एस छन्जीवणियाए चउत्यो अधिकारो । उवदेसो, सो य इमो ५५. अजतं चराणस्स पाण-भूताणि हिंसतो । बेज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २४ ॥ ५५. अजतं चरमाणस्स० सिलोगो।अजयं अपयत्तेणं चरमाणस्स गच्छमाणस्स, रियासमितिविरहितो सत्तोपघातमातोवघातं वा करेजा। पाणाणि चेव भताणि पाणभताणि, अहवा पाणा तसा. भूता थावरा, अहवा फुडऊसास-नीसासा पाणा, सेसा भूता, ताणि हिंसतो मारेमाणस्स । तस्सेवंभूतस्स बमति पावगं कम्म, बझति एकेको जीवपदेसो अट्ठहिं कम्मपगडीहि आवेढिजति, पावगं कम्मं अस्सायवेयणिजाति । अजयणातो हिंसा, ततो पौवोवचतो, तस्स फलं तं से होति कडुयं फलं कडुगविवागं कुगति - अबोधिलाभनिव्वत्तगं ॥ २४ ॥ 20 ण केवलमजतं चरमाणस्स, किं तरिहि ? ५६. अजतं चिट्ठमाणस्स पाण-भूताणि हिंसतो। बझति पावगं कम्मं तं से होति कडुयं फलं ॥ २५ ॥ ५६. अजतं चिट्ठमाणस्स० । चिट्ठमाणो उद्धद्विततो। तस्स हत्थ - पादातिविच्छोमेण सत्तोवरोहो त्ति । सेसं तहेव ॥ २५ ॥ अण्णो वि चेट्ठाविसेसो णियमिजति ५७. अजतं आसमाणस्स पाण-भूताणि हिंसतो। बज्झति पावगं कम्मं तं से होति कडुयं फलं ॥ २६ ॥ 15 25 १पाद-पाह-उद-सीस मूलादर्शे ॥ २"उन्दकं स्थण्डिलम्" इति हारि• वृत्तौ ॥ ३ अर्द्धतृतीयहस्तायतः हस्तातत इति वा ॥ ४ औपाहिकमनेकाकारम् ॥ ५ पृथिव्यादीनि ॥ ६°माणो उपा अचू• विना। एवमग्रेऽपि॥ ७°भूयाइं खं १-३। भूयाई खं २-४ जे. भूयाइ शु० । एवमप्रेऽपि ॥ ८ हिंसह खं १-२-३ जे. शु० हाटी । हिंसर खं ४ । एवमग्रेऽपि ॥ ९बंधई अचू० विना । एवमप्रेऽपि ॥ १० ईर्यासमितिविरहितः सत्त्वोपघातमात्मोपघातं वा कुर्यात् ॥ ११ “ सत्ताणं विविहेहिं पगारेहिं हिंसमाणो बंधई पावर्ग कम्म, 'बंधइ नाम एकेक जीवप्पदेसं अट्टहिं कम्मपगडीहिं आवेढियपरिवेढियं करेति" इति वृद्धविवरणे॥ १२ पापोपचयः ॥ १३ कि तहि ॥ १४ भूयाई ख १-२-३-४ । भूयाई जे० । भूयाइ शु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy