SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सुत्तं ५८-६६] दसकालियसुत्तं । ६३. सबभूतऽप्पभूतस्स सम्मं भूताणि पासतो। पिहितासवस्स दंतस्स पावं कम्मं ण बज्झति ॥ ३२ ॥ ६३. सव्वभूतऽप्पभूतस्स० सिलोगो । सबभूता सव्वजीवा तेसु सव्वभूतेसु अप्पभूतस्स जहा अप्पाणं तहा सव्वजीवे पासति, 'जह मम दुक्खं अणिटुं एवं सव्वसत्ताणं' ति जाणिऊण ण हिंसति, एवं सम्मं दिवाणि भूताणि भवंति तस्स । पिहितासवस्म ठइताणि पाणवहादीणि आसवदाराणि जस्स तस्स 5 पिहितासवस्स । दंतस्स दंतो इंदिएहिं णोइंदिएहि य । इंदियदमो सोइंदियपयारणिरोधो वा सद्दातिराग-दोसणिग्गहो वा, एवं सेसेसु वि । णोइंदियदमो कोहोदयणिरोहो वा उदयप्पत्तस्स विफलीकरणं वा, एवं जाव लोभो । तहा अकुसलमणणिरोहो वा कुसलमणउदीरणं वा, एवं वाया कातो य । तस्स इंदिय-णोइंदियदंतस्स पावं कम्म ण बज्झति, पुव्वबद्धं च तवसा खीयति ॥ ३२ ॥ चोदगो भणति-“दंतस्स पावं कम्मं ण बज्झति” त्ति चरित्तपाहण्णं । गुरुराह-णाणपुव्वता चरणस्स 10 पहाणत त्ति भण्णति ६४. पढमं नाणं ततो दता एवं चिट्ठति सव्वसंजते । अण्णाणी किं करिस्सति ? किं वा गाहिति छेद पावगं ? ॥ ३३ ॥ ६४. पढमं नाणं. सिलोगो । पढमं जीवा-ऽजीवाहिगमो, ततो जीवेसु देता । एवं चिट्ठति एवंसद्दो प्रकाराभिधाती, एतेण जीवादिविण्णाणप्पगारेण चिट्ठति अवट्ठाणं करेति । सेसाण वि एवंधम्मतापरूवणत्थं 15 भण्णति-सव्वसंजते सव्वसद्दो अपरिसेसवादी, सव्वसंजता नाणपुव्वं चरित्तधम्म पडिवालेंति । अयमेव विसेसो नियमिजति-अण्णाणी किं करिस्सति ? किं वा णाहिति छेद-पावगं ?, अण्णाणी जीवो जीवविण्णाणविरहितो सो किं काहिति ? किंसद्दो खेववाती, किं विण्णाणं विणा करिस्सति?। किं वा णाहिति, वासद्दो समुच्चये, णाहिति जाणिहिति छेदं जं सुगतिगमणलक्खातो चिट्ठति, पावकं तविवरीतं । निदरिसणंजहा अंधो महानगरदाहे पलित्तमेव विसमं वा पविसति, एवं छेद-पावगमजाणंतो संसारमेवाणुपडति ॥ ३३॥ 30 इंदितातीतविण्णाणविरहिताण परोवदेसप्पहाणतं नाणस्स दरिसंतेहि भण्णति६५. सोच्चा जाणति कल्लाणं सोचा जाणति पावकं । उभयं पि जाणति सोच्चा जं छेदं तं समायरे ॥ ३४॥ ६५. सोचा जाणतिः। गणहरा तित्थगरातो, सेसो गुरुपरंपरेण सुणेऊणं । किं १ जाणति, कल्लाणं कलं-आरोग्गं तं आणेइ कल्लाणं संसारातो विमोक्खणं, सो य धम्मो । पावकं अकल्लाणं । उभयं एतदेव 25 कल्लाण-पावगं । परोप्परवितारेण सुवितारितगुण-दोसो जं छेदं तं समायरे सुगतिगमणअचुक्कलक्खं जं छेदं तमेव समेच्च आयरियव्वं ॥ ३४ ॥ 'सुपरिच्छितग्गाहिणा होतव्वं' ति निरूविजति ६६. जो जीवे वि ण योणति अंजीवे वि ण याणति । जीवा-ऽजीवे अजाणतो कह सो गोहिति संजमं ॥ ३५॥ १भूयाइं खं १-२-३-४ । भूयाई जे० । भूयाइ शु०॥ २बंधई अचू० विना ॥ ३ किं काहिति वृद्ध। किं काही खं १-२-३-४ जे० शु०॥ ४ नाहीइ ख १-२-३-४ । नाही जे.॥ ५ दया ॥ ६ जाणए खं ४॥ ७“उभयं नामा कलाण पावयं च दो वि सोचा जाणइ । केहपुण आयरिया कलाण-पावयं च देसविरयस्स पावयं इच्छंति तमवि सोऊण जाणति" इति वृद्धविवरणे॥ ८ परस्परविचारेण सुविचारितगुण-दोषः ॥ ९याणाइ शु०॥ १० अजीवे अचू० विना ॥ ११ कहं से वृद्ध०॥ १२ नाही उ संजमं खं २ शु० । नाही संजमं खं १-३ जे० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy