________________
.
10
णिज्जुत्ति-चुण्णिसंजुयं
चिउत्थं छज्जीवणियज्झयणं पुढविक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते ।
अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो॥१॥ एवं आउकातिए० २ जाव तसकातिए० ६ एस अणरुहो । अयं पुण अरुहो
पुढविक्कातिए जीवे सद्दहती जो जिणेहिं पण्णत्ते।
अभिगतपुण्ण-पावो सो हु उट्ठावणे जोग्गो ॥७॥ ___ एवं आउकातिए० ८ जाव तसकातिए० १२॥ छज्जीवणियाए पढित-सुत-सद्दहियाए उवट्ठाविजति, तं महव्वउच्चारणमिमेण विहिणा
४२. पढमे भंते ! महव्वते उवद्वितो मि पाणातिवातातो वेरमणं, सव्वं भंते ! पाणातिवातं पच्चक्खामि, से सुहुमं वा वातरं वा तसं वा थावरं वा। [ से त पाणातिवाते चतुबिहे, तं०-दबतो खेत्ततो कालतो भावतो । दबतो छसु जीवनिकाएसु, खेत्ततो सबलोगे, कालतो दिया वा राओ वा, भावतो रागेण वा दोसेण वा । ] णे सतं पाणे अतिवातेमि, णेवऽण्णेहिं पाणे अतिवायावेमि, पाणे अतिवातंते वि अण्णे ण समणुजाणामि, जावज्जीवाए तिविहं
तिविहेण, मणसा वयसा कायसा ण करेमि ण कारवेमि करेंतं पि अण्णं ण __समणुजाणामि, तस्स भंते ! पडिक्कमामि जिंदामि गरहामि अप्पाणं वोसिरामि ।
पढमे भंते ! महत्वते पाणातिवातातो वेरमणं ॥ ११ ॥
४२. पढमे भंते ! महत्वए। पढमे इति आवेक्खिगं, सेसाणि पडुच्च आदिलं, पढमे एसा सत्तमी, तम्मि उट्ठावणाधारविवक्खिगा। भंते ! इति पढमाविभत्तिगतमामंतणवयणं, तं पुण सिस्सो उवट्ठावणट्ठमुट्टितं गुरुमामतेंतो आह-हे कल्लाणसुखभागिन् भगवन् !, एवं भंते ! । सकले महति वते महव्वते तुन्भेहि जहो20 वदिवे उवेच्च ठितो उवहितो मीति अस्मि, यदुक्तमहम् । पाणातिवाता[तो] अतिवातो हिंसणं ततो, एसा पंचमी अपादाणे भयहेतुलक्खणा वा, भीतार्थानां भयहेतुरिति । वेरमणं नियत्तणं, जं वेरमणं एतं महव्वतमिति पढमाविभत्तिनिद्देसो । केति "उवहितो मि" ति अंते पढंति तेसिं पि समाणं वक्कमिणं, तत्थ वि तेणाभिसंबंधो । सवं ण विसेसेण, यथा लोके-न ब्राह्मणो हन्तव्यः । भंते ! इति पुल्वभणितं । पाणातिवातमिति च पञ्चक्खाणं, ततो नियत्तणं । पञ्चक्खाणविकप्पा-सीतालं भंगसतं० गाहा [
]। सामण्णमिदं साधूणं 25 सावगाण य, अतो परवयणेण भण्णति
__ ण करेति ण कारवेति करेंतं नाणुजाणति मणसा वायाए कारण, एसो पढमो भंगो साधूणं १; तिविहं दुविहेण न करेति ३ मणसा वायाए २, अहवा ण करेति ३ मणसा कारण ३, अहवा ण करेति ३ वायाए कारणे ४,
१°महसह मूलादर्शे ॥ २ वर पाणा अचू० विना ॥ ३ बादरं अचू० विना ॥ ४[ ] एतत्कोष्ठकान्तवर्त्यय पाठः कतिचिदाचार्याभिप्रायेण सूत्रपाठः कतिचिदाचार्यान्तराभिप्रायेण च प्राचीनवृत्तिपाठ इत्यावेदितमगस्त्यसिंहपादैरस्यां चूर्णाविति । एवमप्रेऽपि महाव्रतालापकेषु सर्वत्र ज्ञेयमिति ॥ ५ नेव सयं पाणे अइवाएज्जा, नेवऽन्नेहिं पाणे अइवायावेज्जा, पाणे अहवायंते वि अने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि अचू० विना । समणुजाणामि स्थाने समाजाणेज्जा शु०॥ ६ व्वए उवट्टिओ मि सव्वाओ पाणाहवायाओ अचू विना ॥ ७“सीयालं भंगसयं पञ्चक्खाणम्मि जस्स उवलद्धं । सो पञ्चखाणकुसलो सेसा सव्वे अकुसला उ ॥ १॥ ८ एतद्भङ्गसमूहावेदकं सूत्रं भगवतीसूत्रे श.८ उ०५ सूत्र ३२९ पत्रं ३६८॥ ९ "एते तिन्नि वि २.३-४ भंगा पायसो सुण्णा" इति वद्ध०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org