________________
सुत्तं ४१]
दसकालियसुत्तं । [ पुढविक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते ।
अणभिगतपुण्ण - पावो ण सो उट्ठावणाजोग्गो ॥१॥ आउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण - पावो ण सो उट्ठावणाजोग्गो ॥ २ ॥ तेउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण - पावो ण सो उट्ठावणाजोग्गो ॥ ३ ॥ वाउकातिए जीवे ण सदहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण - पावो ण सो उट्ठावणाजोग्गो ॥ ४ ॥ वणस्सतिकातिए जीवे ण सदहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥ ५॥ तसकातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते ।
अणभिगतपुण्ण - पावो ण सो उठावणाजोग्गो ॥ ६॥ * पुढविक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते ।
अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ ७ ॥ आउक्कातिए जीवे सदहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ ८ ॥ तेउक्कातिए जीवे सदहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण - पावो सो हु उठावणे जोग्गो ॥ ९॥ वाउक्कातिए जीवे सहहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ १० ॥ वणस्सतिकातिए जीवे सद्दहती जो जिणेहि पण्णत्ते। अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो॥ ११ ॥ तसकातिए जीवे सहहती जो जिणेहि पण्णत्ते। अभिगतपुण्ण - पावो सो हु उट्ठावणे जोग्गो ॥ १२ ॥ ]
१ 'एतद् गाथाद्वादशकं केचिदाचार्याः सूत्रत्वेन मन्यन्ते, केचिच प्राचीनवृत्तिसत्कं मन्यन्ते' इत्यगस्त्यसिंहपादा आवेदयन्ति । "सीसो आह-जो एसो दंडनिक्खेत्रो एवं महन्वयारुहणं तं किं सव्वेसिं अविसेसियाणं महव्वयारुहर्ण कीरति ? उदाहो परिक्खिऊन ? । आयरिओ भणइ-जो इमाणि कारणाणि सद्दहइ तस्स महव्वयाणि समारुहिति।
पुढविक्काइए जीवे ण सहहह जे जिणेहिं पण्णत्ते । अणभिगयपुण्ण-पावो ण सो उवद्रावणाजोग्गो॥१॥ एवं आउक्काइए जीवे० २ एवं जाव तसकाइए जीवे०६ । एयारिसस्स पुण समारुभिज्जति, तं०
पुढविकाइए जीवे सद्दहई जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो ण सो उवटावणाजोग्गो ॥७॥ एवं आउक्काइए जीवे०८, एवं जावतसकाइए जीवे सइई जो जिणेहिं पण्णत्ते । अमिगतपुण्ण-पावो सो उवट्ठावणाजोगो ॥१२॥” इति वृद्ध०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.