SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु० ८६-८७ विसोही." गाहा [व्यव. भा. उ. १ गा. २८९] । जाय त्ति-संजमजत्ता, तस्स साहणत्थं आहारोमात त्ति-मात्राजुत्तो घेत्तयो । वर्तनं वृत्ती । एतं सवं आयारे 'आपविजाति आख्यायते । मृत्तमत्थम्स य पदाणं वायणार अणंता ण भवति, आदि-अंतोवलंभत्तणतो । अडवा ओसप्पिणि-उस्मप्पिणिकालं वा पड़च्च परित्ता, तीता-ऽणागत सम्बद्धं च पडुच्च अणंता। उवकमादि णामादिणिक्खेवकरणं च अणियोगदारा, ते आयारे संखेज्जा, तेसिं पण्णव5 गवयणगोयरत्तणतो। वेढो-छंदजाती। 'पडिवत्तीओ' ति व्यादिपदत्यभुवगमो पडिमा-ऽभिग्गहविसेसा य पडिवत्तीओ, ते समासतो मुत्तपडिवद्धा संखेजा । तिविहा जेण निखवमादिनिजुती तेण संखेजा। णव बंभचेरा पिंडेसणा सेजा इरिया भासज्जाया बत्थेसणा पासणा [जे० २१६ द्वि० ओग्गहपडिमा सनसत्तिकया भावणा विमोत्ती, एते एवं णिसीहवजा पणुवीसं अज्झयणा । पंचासीती उद्देमणकाला। कई ? उच्यते-अंगम्स सुतकावं धस्स अज्झयणस्स उद्देसगम्स, एते चउरो वि एको उद्देसणकालो। एवं सत्यपरिणाए सत्त उद्देसणकाला, लोग10 विजयस्स छ, सीतोसणिज्जस्स चतुरो, समत्तम्स चतुरो, लोगसारस्स छ, धुयस्स पंच, महापरिणाए सत्त, विमो हाततणरस अट्ट, उपधाणमुतस्स चतुरो, पिंडेसणाए एकारस, सेजाए तिष्णि, इरियाए तिण्णि, भास जाताए दो, वत्थेसणाए दो, पातेसः ।ए दो, उग्गहपडिमाए दो, सत्तिकयाणं सत, भावणाए एको, विनोत्तीए एको, एते सव्वे पंचासीति । चोदक आह-जदि दो मुतखंबा पणुवीसं अज्झयणा य अट्ठारस पदमहस्सा पदग्गेणं भवंति तो जं भणितं "णववंभचेरमइओ अट्ठारसपदसहस्सितो वेदो।" आचा० नि० गा० ११ ति एतं विरुज्झति?। आचार्य नाह–णणु 15 एत्थ वि भणितं 'सपंचचूलो अट्ठारसपदसास्सितो वेदो' त्ति, इह सुत्तालावयपदेहि सहितो वह वहुतरो य वक्त व्येत्यर्थः । अहवा दो मुतखंधा पणुवीसं अज्झयणा य, एतं आयारग्गसहितस्त आयारस्त पमाणं भणितं । अट्ठारस पदसहस्सा पण पढममतसंधस्स णवंभचेरमइयम्स पमाणं । विचित्तत्यवदा य मुत्ता, गुरूपदेयतो मिं अस्थो भागितव्यो । अश्वरस्यणाए संज्जा अश्वरा। अभिधाणाभिधेयवसतो गमा भवंति, ते य अणंता इमेण विधिणा-सुतं मे आउसं तेणं भगवता, तं मुतं मे आउसं, तर्हि मुतं मे आ०, आ मुतं मे आ०, तं मुतं मया आ०, 20 तदा सुतं मदा आ०, तहिं मुतं मदा आ०, एवमादिगमेहि भण्गमाणं अगंतगमं । अश्वरपजएहि अत्थपन्जएहिं य अणतं । परित्ता तया, अगंता ण भवंति । अणता थावरा वणकइसहिता। सासत त्ति पंचस्थिकाइयाइया । कड त्ति-कित्तिमा, पयोगतो वीससापरिणामतो [जे० २१७ प्र०वा जहा अब्भा अन्भरुकवादी । एते सव्वे आयारे सुत्तेण निवद्वा । निजुत्ति-संगहणि-हेन्दाहरणादिएहिं य णिकाइया। किंच एते अण्गे य 'जिगपण्णत्ता' जिणप्पणीया भावा 'आपविजंति जाव उवदंसिर्जति एतेसिं पदाणं पूर्ववद् व्याख्या । एवंविहमायारं अहिन्जिन से 25 पु मे ‘एवं' ति जहा आयारे निवद्वा परूविता य तहा सम्बदन्य-भाषाणं गाता भवति । विविधे त्ति-अणेगधा जागमाणो विण्णाता भवति । अण्ापावादुहितो वा विसिट्टतरे विसिट्टयरं वा जागमाणो विण्याता भवति । सेसं निगमणमुत्तं कंठं । से तं आयारे १॥ ___ ८६. से कि तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोया-ऽलोए सूइज्जइ, जीवा सूइज्जंति, अजीवा सूइज्जंति, जीवा-ऽजीवा सूइज्जंति, ससमए सूइज्जइ, 30 परसमए सूइज्जइ, ससमय-परसमए सूइज्जइ । सूयगडे णं आसीतस्स किरियावादिसयस्स, चउरासीईए अकिरियवादीणं, सत्तट्ठीए अण्णाणियवादीणं, बत्तीसाए वेणइयवादीणं, तिण्हं १ज्जति खं० सं० ल० ॥२°ज्जति डे. शु० ॥ ३ असीयस्स खं० सं० विना ॥ ४ सीए ख० ॥ ५ यावा सं० शु० मो. मु०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy