SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सूयगडे ठाणे य] सिरिदेववायगविरइयं णंदीमुत्तं । तेसट्ठाणं पावादुयसयाणं वूहं किच्चा ससमए ठाविज्जइ । सूयगडे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्ठयाए बिईए अंगे, दो सुयक्वंधा, तेवीमं अज्झयणा, तेत्तीसं उद्देसणकाला, तेत्तीसं समुद्देमणकाला, छत्तीसं पदसहस्साणि पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया 5 जिणपण्णत्ता भावा आघविज्जति पण्णविज्जंति परूविज्जति दंसिज्जति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवणा आघविज्जइ । से तं सूयगडे २। ८६. से किं तं मयगडेत्यादि मुतं । 'सूइज्जइ'त्ति जधा णट्ठा सई तंतुणा सूइज्जइ, उवलब्भतेत्यर्थः। अहवा जहा सूयी पडं सूतेइ तहा सूयगडे जीवादिपदत्था सूइज्जति । 'वृहं किच्च त्ति प्रतिव्यूह, तेण प्रतिव्यहेन ते 10 परप्पवादी णिप्पट-पसिणे कातुं ससमयस्स सम्भावे द्वाविज्जति । उदेसयपरिमाणं नातुं उदेसणकाला जाणेजा। सेसं कंठं । से तं सूयगडे २ ॥ ८७. से किं तं ठाणे ? ठाणे णं जीवा विज्जंति, अजीवा गविज्जंति, जीवा-ऽजीवा गविज्जति, - लोए विज्जइ, अलोए ठाविज्जइ, लोया-ऽलोए विज्जइ, ससमए ठाविज्जइ, परसमए ठाविज्जइ, ससमय-परसमए ठाविज्जइ । ठाणे णं टंका कूडा सेला 15 सिहरिणो पब्भारा कुंडाई गुहाओ आगरा दहा णदीओ आघविज्जति । ठाणे णं एंगाइयाए एगुत्तरियाए वुड्डीए दसट्ठाणगविवड्डियाणं भावाणं परवणया आघविज्जति । ठाणे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए तइए अंगे, एगे सुयक्खंधे, दस अज्झयणा, एकवीसं उद्देसणकाला, एकवीसं समुद्देसणकाला, बावत्तरिं 20 पदसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जया, परित्ता तसा, अणंता थावरा, सासत-कड-णिवद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति १ तेवहाणं खं० सं० जे० डे० ल० । हारि वृत्तौ समवायाङ्गसूत्रादिषु च तेसहाणं इति पाठो वर्तते ॥ २ पासंडिय सयाणं जे० डे. मो० मु० । श्रीमलयगिरिभिरयमेव पाठ आदतोऽस्ति । ३ बिदिए शु० । बिईए ल० ॥ ४ जंति खं० शु. ल. डे० ॥ ५ → +- एतच्चितमध्यवर्ती पाठः जे. मो. मु. प्रतिषु ससमय-परसमप ठाविजइ इति पाठानन्तरं वर्तते ॥ ६ ठाणे णं इति खं० सं० ल. शु० नास्ति ॥ ७ एगाइयाणं एगुत्तरियाणं दसठाण सं० डे० ल. शु०॥ ८वणा जे. मो० ॥९जंति ख हे० शु० ॥१० जे० डे० विनाऽन्यत्र सिलोगा, संखेजाओ संगणीओ | से णं खं० सं० ल• शु० समवायाङ्गसूत्रे च । सिलोगा, संखेजाओ निज्जुत्तीओ, संखेजाओ पडिवत्तीओ। से णं मो• मु० ॥११ ख० सं० ल० शु० प्रतिषु अणंता गमा अणंता पजवा इति नास्ति ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy