SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ६० जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [सु०८३-८५ १७ धरणे १८ वेसमणे १९ सक्के-देवेंदे २० वेलंधरे २१ य त्ति । 'उट्ठाणसुतं' ति अज्झयणं सिंगणाइयकज्जे जस्स णं गामस्स वा जाव रायहाणीए वा एगकुलस्स वा समणे आमुरुत्ते रुढे उवउत्ते तं उठाणसुते त्ति अज्झयणं परियति एकं दो तिणि वा वारे ताहे से गामे वा जाव रायधाणी वा कुलं वा उठेति, उव्वसइ ति वुत्तं भवति २२ । से चेव समणे [जे० २१५ द्वि०] तस्स गामस्स वा जाव रायधाणीए वा तुढे समाणे पसण्णे पसण्णलेस्से 5 सुहासणत्थे उवउत्ते समुट्ठाणमुतं परियट्टेइ एकं दो तिणि वा वारे ताहे से गामे वा जाव रायहाणी वा आवासेति । समुवट्ठाणमुये त्ति वत्तव्वे वगारलोवातो समुट्टाणसुये त्ति भणितं । अप्पणा पुव्बुढ़ियं पि कतसंकप्पस्स आवासेति २३ । 'णागपरियाणिय' त्ति अज्झयणे णाग त्ति-नागकुमारे, तेमु समयनिवद्धं अज्झयणं, तं जदा समणे उपयुत्ते परियट्रेति तया अकतसंकप्पस्स वि ते णागकुमारा तत्थत्था चेव परियाणंति, वंदंति णमंसंति भत्तिवह्यमाणं च करेंति, सिंगणाइयकज्जेमु य वरया भवतीत्यर्थः २४ । निरयावलियासु आवलियपविठूतरे य निरया तग्गामिणो 10 य णर-तिरिया पसंगतो वण्णिजंति २५ । सोहम्मीसाणकप्पेमु जे कप्पविमाणा ते कप्पवडेंसया ते वण्णिता, तेसु य देवीओ जा जेण तवोविसेसेण उववण्णा ता वण्णिता, ताओ य कप्पवडेंसिया भणिया २६ । संजमभावविगसितो पुप्फितो, संजमभावविचुतोऽवपुष्फितो, अगारभावं परिद्ववेत्ता पन्चजाभावेण विगसितो पच्छा सीयइ जो, तस्स इहभवे परभवे य विलंबणा दंसिज्जइ जत्थ ता पुफिया २७ । एसेवऽत्थो सविसेसो पुप्फचूलाए दंसिज्जति २८ । अंधगवण्हिणो जे कुले ते अंधगसदलोवातो वहिणो भणिया, तेसिं चरियं गती सिज्झणा य 15 जत्थ भणिता ता वहिदसातो । दस त्ति-अवस्था अज्झयणा वा २९ ॥ .८३. एवमाईयाई चउरासीतीपइण्णगसहस्साई भंगवतो अरहओ उसहस्स आइतित्थयरस्स, तहा संखेज्जाणि पइण्णगसहस्साणि मज्झिमगाणं जिणवराणं, चोदस पइण्णगसहस्साणि भगवओ वद्धमाणसामिस्स । अहवा जस्म जत्तिया सिस्सा उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चउविहाए बुद्धीए उववेया तस्स तत्तियाइं पइण्णगसहस्साई, पत्तेय20 बुद्धा वि तत्तिया चेव । से तं कालियं । से तं आवस्सयवइरितं । से तं अणंगपविढं । ८३. भगवो उसभस्स चउरासीतिसमणसाहम्सीतो होत्था, पइण्णगज्झयणा वि सव्वे कालिय-उक्कालिया चतुरासीतिसहस्सा। कहं ? जतो ते चतुरासीति समणसहस्सा अरहंतमग्गउवदिढे जं सुतमणुसरित्ता किंचि णिजूहंते ते सव्वे पइणग्गा, अहवा मुतमणुम्सरतो अप्पणो वयणकोसल्लेग जे धम्मदेसणादिसु भासते तं सव्वं पइण्णगं, जम्हा अणंतगमपजयं मुत्तं दिढें । तं च वयणं नियमा अण्णतरगमाणुपाती भवति तम्हा तं [जे० २१६ प्र०] 25 पइण्णगं । एवं चतुरासीती पइण्णगसहस्सा भवतीत्यर्थः । एतेण विधिणा मज्झिमतित्थगराणं संखेजा पइण्णगस हस्सा। समणस्स वि भगवतो जम्हा चोदस समणसाहस्सीतो उकोसिया समणसंपदा तम्हा चोदस पइण्णगज्झय १ 'याति सं० ॥ २ भगवभो अरहओ सिरिउसहसामिस्स, मज्झिमगाणं जिणाणं संखेजाणि पइण्णगसहस्साणि, चोद्दस सं० डे० । भगवओ अरहओ उसहस्स समणाणं, मज्झिमगाणं इत्यादि शु० । भगवओ उसहरिसि(सिरि स्स समणस्स, मज्झिमगाणं इत्यादि खं० ल• । त्रयाणामप्येषां पाठभेदानां मज्झिमगाणं इत्याद्युत्तरांशेन समानत्वेऽपि नैकतरोऽपि पाठो वृत्तिकृतोः सम्मतः । वृत्तिकृद्भयां तु मूले आइत एव पाठो गृहीतोऽस्ति । चूर्णिकृता पुनः सं० डे० पाठानुसारेण व्याख्यातमस्तीति सम्भाव्यते ॥ ३ सिरिउसहसामिस्स आइ सं० । अत्र चूर्णिकृता उसहस्स इति, हरिभद्रसूरिणा सिरिउसहस्स इति मलयगिरिणा च सिरिउसहसामिस्स इति पाठोऽङ्गीकृतोऽस्ति ॥ ४ सीसा खं० सं० चूणि विना ॥ Jain Education Intemational Jain Education Intermational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy