SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कालियमुयं ] सिरिदेववायगविरइयं णंदीमुत्तं । .८ दीवसागरपण्णत्ती ९ चंदपण्णत्ती १० खुड्डियाविमाणपविभत्ती ११ महल्लियाविमाणपविभत्ती १२ अंगचूलिया १३ वैग्गचूलिया १४ विवाहचूलिया १५ अरुणोववाए १६ गरुलोववाए १७ धरणोववाए १८ वेसमणोववाए १९ देविदोववाए २० वेलंधरोववाए २१ उट्ठाणसुयं २२ समुट्ठाणसुयं २३ नागपरियाणियाओ २४ निरयावलियाओ २५ कप्पवडिसियाओ २६ पुफियाओ २७ पुष्फचूलियाओ २८ वण्हीदसाओ २९ । ८२. से किं तं कालियं इत्यादि मुत्तं । जं इमस्स निसीहम्स मुत्तत्थेहिं वित्थिण्णतरं तं महाणिसीहं ६ । सोहम्मादिमु जे विमणा ते आवलितेतरहिते प्रतिविभागेण विभयइ जमझयणं तं विमाणपविभत्ती भण्णति । ते य दो अज्झयणा-तत्येगं मुत्तत्थेहिं संखित्ततरं खुडं ति ११, वितियं मुत्तत्थेहिं वित्थिण्णतरं महलं ति १२ । अंगस्स चूलिता जहा-आयारस्स पंच चूलातो, दिहिवातस्स वा चूला १३ । वग्गो ति विवखावसातो अन्झयणादिसमूहो वग्गो, जहा अंतकडदसाणं अट्ठ वग्ना, अणुत्तरोववातियदसागं तिण्णि वग्गा, तेसिं चूला 10 वग्गचूला १४ । वियाहो भगवती, तीए चूला वियाहचूला, पुषभणितो अभणिओ य समासतो चूलाए अर्थों भण्यतेत्यर्थः १५ । अरुणे णामं देवे तस्समयनिबद्धे अज्झयणे, जाहे तं अज्झयण उवउत्ते समाणे अणगारे परियट्रेति ताहे से अरुणे देवे समयनिवद्धत्तणतो चलितासणे जेणेव से समणे तेणेव आगच्छित्ता ओवयति, ताहे समणस्स परतो अंतद्धिते कतंजली उवउत्ते मुणेमाणे चिति. समत्ते य भणति-मुभासितं. वरेह वरं ति. इहलोगगिप्पिवासे से समणे पडिभणति-ण मे वरेण अट्ठो त्ति, ताहे से पदाहिणं करेत्ता णमंसित्ता य पडिगच्छति १६ । एवं गमले 15 १वंग खं० सं० ल० शु० ॥ २ वियाह शु० ल० ॥ ३ उववापपदान्तानि सूत्रनामानि अस्मदाहतास्वष्टासु सूत्रप्रतिषु चूादशेषु हारिवृत्तौ मलयगिरिवृत्तौ पाक्षिकसूत्रयशोदेवीयवृत्तौ च क्रमव्यत्यासेन न्यूनाधिकभावेन च वर्तन्ते । तथाहिअरुणोववाए वरुणोवधाए गरुलोववाए धरणोववाए वेसमणोववार वेलंधरोववार देविंदोववाए उट्ठाण जेसू० मोसू० मुसू० । अरुणोववाए वरुणोववाए गरुलोववाए धरणोववाए वेलंघरोववाए देविदोववाए वेसमणोववाए उट्ठाण डे० । अरुणोववाए. वरुणोववाए गरुलोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण सं० शु० । अरुणोववाए वरुणोववाए गरुलोववाए वेलंधरोववाए देविदोववाए उट्ठाण खं० । अरुणोववाए वेलंधरोववाए देविंदोववाए वेसमणोववाए उट्ठाण ल। अथ च-अरुणोववाए इति सूत्रनामव्याख्यानानन्तरं हरिभद्रवृत्तौ “एवं वरुणोववादादिमु वि भाणियव्य" इति, मलयगिरिवृत्तौ च "एवं गरुडोपपातादिष्वपि भावना कार्या” इति, पाक्षिकसूत्रवृत्तौ च "एवं वरुणोपपात-गरुडोपपातवैश्रमणोपपात-वेलन्धरोपपात-देवेन्द्रोपपातेष्वपि वाच्यम्" इति निर्दिष्टं दृश्यते । चूादशेषु पुनः पाठभेदत्रयं दृश्यते-१ श्रीसागरानन्दसूरिमुद्रिते चूयादर्श [पत्र ४९] "एवं गरुले वरुणे वेसमणे सक्क-देविंदे वेलंधरे यत्ति" इति, २ श्रीविजयदानसुरिसम्पादित मुद्रितचूादर्श [पत्र ९०-१] "एवं वरुणे गरुले धरणे वेसमणे वेलंधरे सके-देविंदे य त्ति" इति, ३ अस्माभिराइते शुद्धतमे जेसलमेरुसत्के तालपत्रीयप्राचीनतमचूादर्श च "एवं गरुले धरणे वेसमणे सके-देविंदे वेलंधरे य त्ति" इति च । श्रीसागरानन्दसूरीयो वाचनाभेद आदर्शान्तरेषु प्राप्यते, श्रीदानसूरीयो वाचनाभेदस्तु नोपलभ्यते कस्मिंश्चिदप्यादर्श इत्यतः सम्भाव्यते-श्रीमद्भिर्दानसूरिभिः मुद्रितसूत्रादर्श-चूया दर्शान्तर-हारि०वृत्ति-पाक्षिकवृत्त्याद्यवलोकनेन पाठगलनसम्भावनया सूत्रनामप्रक्षेपः क्रमभेदश्चापि विहितोऽस्तीति । अस्माभिस्तु जेसलमेरीयचूर्णिप्रत्यनुसारेण सूत्रपाठो मूले स्थापितोऽस्तीति॥४ परियावणियाओ जे० सं० डे० शु०। 'परियावलियाओ खं० मो० ल. ॥ ५ याओ कप्पियाओ कप्पडि सर्वामु सूत्रप्रतिषु । श्रीमता चर्णिकृता कपिपयाओ इति नाम आदृतं नास्ति । किञ्च-सर्वास्वपि नन्दिसूत्रप्रतिषु एतन्नाम दृश्यते, श्रीहरिभद्रसूरि-मलयगिरिवृत्त्योः पाक्षिकसूत्रटीकायां चापि एतन्नामव्याख्यानं वर्तते । तथाहि-"कप्पियाओ' त्ति सौधर्मादिकल्पगतवक्तव्यतागोचरा ग्रन्थपद्धतयः कल्पिका उच्यन्ते ।" नन्दीहारिवृत्तिः । एतत्समानव व्याख्या मलयगिरिवृत्तौ पाक्षिकटीकायां च वत्तते ॥ ६ वहीदसाओ इति नाम्नः प्राक् वण्हीयाओ इत्यधिकं नाम शु० । नेदं नाम चूर्णि-वृत्त्यादिषु व्याख्यातं निर्दिष्ट वाऽस्ति ॥ ७ पवं गरुले वरुणे वेसमणे सकेदेविदे वेलंधरे य त्ति आ० मो० । एवं वरुणे गरुले धरणे वेसमणे वेलंधरे सके-देविदे य त्ति दा० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy