SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ईहावायधारणाओ पडिबोहगदिद्रुतो य] सिरिदेववायगविरइयं णंदीसुत्तं । ५३. [१] से किं तं धारणा ? धारणा छव्विहा पण्णता, तं जहा-सोइंदियधारणा १ चक्खिदियधारणा २ घाणिदियधारणा ३ जिभिदियधारणा ४ फासेंदियधारणा ५ णोइंदियधारणा ६। [२] तीसे णं इमे एगट्ठिया णाणाघोमा णाणावंजणा पंच णामधेया भवंति, तं जहा-धरणा १ धारणा २ ठवणा ३ पतिट्ठा ४ कोडे ५। से तं धारणा। ५३. [१] सा य छभिहा मुत्तसिद्धा।। [२] तोगडिता पंच । ते य सामग्णधारणं पडुच्च णियमा एमट्ठिया, धारणत्थरिकप्पणताए भिग्गत्था । इमेग रिधिणा-धरणा इत्यादि । आगाणंतरं तमत्थं अविचुतीर जहण्णुकोसेणं अंतमुहुत्तं धरतम्स धरणा भण्णाति १ । तमे अल्थं अणुपयोगलणतो विचुतं जहण्णेणं अंतमुहुनातो परतो दिवसादिकालविभागेमु संभरतो य धारणा भण्णति २ । 'ठरण' ति ठापणा, सा य आयावधारियमत्थं पुधावरमालोइयं हियतम्मि ठाइयंतस्स ठवणा भण्णति, पूर्णघटस्थापनाउन ३ । 'पति' ति सो चित आधारितत्थो हितयग्मि प्रभेदेन पइटातमाणो 10 पतिट्ठा भण्यति, जले उपलक्षेपमतिष्ठारत् ४ । 'कोटे' त्ति जहा कोटुगे सालिमादिवीया पक्वित्ता अविणट्ठा धारिजंति तहा अयाताश्चारितमत्थं गुरूवदिखै मुत्तमत्थं वा अविणटुं धारयतो धारणा कोटगसम त्ति कातुं कोढे त्ति वत्ता ५॥ ५४. इचेतस्स अट्ठावीसतिविहम आभिणिवोहियणाणस्स वंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्ठतेण मल्लगदिटुंतेण य । ५४. इच्चेनस्सेत्यादि गुत्तं । 'इति' उपनदर्शने । 'एतस्स ' ति जं अतिकी अठावीसतिभेदं । ते य के अहावीसं भेदा ? उच्यते-चउचिहो वंजगावग्गहो, छव्यिहो अत्थादग्गहो, छन्यिा ईहा, छबिहो अवायो, छविधा धारणा, एते सव्वे अट्ठावीसं । एत्थ अट्टापसइविहस्स मज्झातो जो वंजणारग्गहो चउनिहो तस्स दिटुंतदुगेण परूवणा॥ ५५. से किं तं पडिबोहगदिट्ठतेणं ? पडिबोहगदिद्रुतेणं से जहाणामए केई पुरिसे 20 कंचि पुरिसं सुत्तं पडिबोहेज्जा 'अमुगा! अमुग!' ति, तत्थ य चोयगे पन्नवगं एवं वयासीकिं एगसमयपविट्ठा पोग्गला गहणमागच्छंति ? दुसमयपविट्ठा पोग्गला गहणप्रागच्छंति?जाव दमम: पपविट्ठा पोग्गला गहणमागच्छंति ? संखेज्जसमयपविठ्ठा पोग्गला गहणमागच्छंति ? असंखेज्जम यपविठ्ठा पोग्गला गहणनागच्छंति ? । एवं वदंतं चोयगं पण्णवगे एवं वंयासी-जो एगलमयपविष्ठा पोग्गला गहणमागच्छंति, णो दुसमयपविट्ठा पोग्गला गहणमा- 25 १ 'धिजा मो० मु० ॥ २ त्रिपञ्चाशत्तमसूत्रानन्तरं श्रीहरिभद्र-श्रीमलयगिरिभ्यां व्याख्यातं सर्वेष्वपि सूत्रादर्शपु एक सूत्रमधिकं यत्तते । तचम् -- उग्गहे पकलामइए, अंतोमुहुत्तिया ईहा, अंतोमुहुत्तिय अवाए, धारणा संखेज वा कालं असंखेज वा कालं । एवं अट्ठा सं० डे० मो० शु० । उग्गहे एक समय, ईहा-ऽवाया मुहुत्तमद्धं ति, धारणा संखेज्ज वा कालं असंखेज या कालं । एवं अट्ठा ल० । उग्गह एक समयं, ईसा-ऽवाया मुहत्तमेतं तु । कालमसंखं संखं च धारणा होति णायचा ॥१॥ एवं अट्टा सं० ॥ ३ एवं अट्ठा सर्वासु सूत्रप्रतिषु वृत्त्योश्च ॥ ४ पयस्स अट्ठा आ. दा० ॥ ५ से णं जहा मो० ॥ ६ कयि शु० ॥ ७ एवं इति खं० सं० नास्ति ॥ ८ चोदगं सं० ॥ ९ वदासी खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy