SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जिणदासगणिमहत्तरविरझ्याए. चुण्णीए संजुयं [सु० ५६ गच्छंति, जाव णो दससमयपविट्ठा पोग्गला गहणमागच्छंति, णो संखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति, असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति । सेत्तं पडिबोहगदिटुंतेणं। ५५. से जहाणामयेत्यादि । 'से' त्ति पडिवोधकस्स गिद्देसे । 'जहाणामये' त्ति जहाणा [जे० 5 २०२ प्र०]म, संभवतः आत्माभिप्रायकृतादित्यर्थः। सपण्णुप्पणीय मत्थं तदणुलारि मुत्तं वा अप्पवुद्विविष्णागत्तणयो अगवगच्छमाणो सीसो पुच्छाचोदणातो चोदको, अहरा तमेव मुत्तमत्थं वा 'अघडमाणं' ति मण्णमाणो तद्दोसचोदयो य चोदगो भण्णति । परयणमविरुद्धं निदोसं मुतत्थं पण्णवेतो पण्णगो, विरुद्ध-पुणरुत्तमुत्तं वा अत्थतो अविरुद्धं दरिसेतो पण्णवेति जो सो वा पण्णवगो भण्णति, यथावत् संशयच्छेद्रीत्यर्थः । चोदको संसयमावण्णो पण्णवर्ग पुच्छति-'कि एगसमयादिपविद्या' इत्यादि कंठं । एवं चोदकं पुछाभिप्पायेग वदंतं पण्ण10 वगाऽऽह-'णो एगसमयपविठ्ठा' इत्यादि । जो एस पडिसेहो कतो एस सदाइफुडण्णिागजणगत्तेणं ति णो गहणमागच्छंति, इहरा पोग्गला गगमागच्छंत्येवेत्यर्थः। एवं एगादिसमयपविठ्ठपोग्गलपडिसिद्धेमु इमा अगुण्णा'असंखेजसमयपविट्ठा पोग्गला गहणमागच्छंति' त्ति । इमस्स अणणुयोगत्यो अणुयोगत्यो य । तत्थ अणणुयोगो इमो-जहा पवासी सगिहमेंतो अदाणं पंचाहेण दसाहेण वा वीतीवतित्ता सगिहं पविटो त्ति, एवं असंखे ज्जेहि समयेहि आगता पविट्ठा कण्णविलेमु पोग्गला गेण्हति त्ति, एवं अणणुयोगो भवति । इमो अणुयोगत्थो15 पढमसमयादारब्भ पतिसमयं पविसमाणेमु असंखेजइमे समए जे पविट्ठा ते गैरणमागच्छंति, ते य सदादिविप्रणाणजणग त्ति कातुं, अतो तेसिं गहणमुपदिढे । सो य असंखेजइसमयो किंपमाणे असंखेज्जए भवति ? उच्यते-जहण्णेणं आवलियाए असंखेजइभागभेत्तेमु समयेमु गतेमुं ति, उक्कोसेणं [जे० २०२ द्वि० ] संखेजामु आवलियामु आणापाणुकालपुहत्ते वा, उभयधा वि अविरुद्धं ॥ गतो पडिबोधकदिद्वंतो । इदागिं औवागदिटुंतो ५६. [१] से किं तं मल्लगदिटुंतेणं ? मल्लगदिटुंतेणं से जहाणामए केई पुरिसे आवाग20 सीसाओ मलगं गहाय तत्थेगं उदगविपक्खिवेज्जा से णटे, अण्णे पक्खित्ते से वि णद्वे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगाबेंदू जे णं तं मल्लगं रावेहिति, होही से उदगबिंदू जे णं तंसि मल्लगंसि ठाहिति, होही" से उदगावेदू जे" णं तं मल्लगं भैरेहिति, होही से उदगावेदू जेणं तं मल्लगं पवाहेहिति, एवाम पक्खिप्पमाणे हे पक्खिप्पमाणेहि अणंतेहि पोग्गले हे जाहे तं वंजणं पूरितं होति ताहे हैं" ति करेति णो" चेव १ गहत्थमा जे० ॥ २ 'आवागदिटुंतो' इति मल्लकदृष्टान्तस्य नामान्तरम् ॥ ३ तेणं जहा को दिढतो? से जहा सं० ॥ ४ केयि शु० ॥ ५ अण्णे वि प खं० विना ॥ ६ माणे पक्खिप्पमाणे होही डे० ॥ ७-९-११ होहिति सं० शु० । होहिह ल० डे० ॥ ८ रावेहिइ सं० ल• शु० । रवेदिइ जे० ॥ १० मल्लगे खं० सं० ॥ १२-१४ जो णं खं० । जणं हारिवृत्तौ ॥ १३ भरेहिति इत्यनन्तरं विशेषावश्यकमहाभाष्यमलधारीयटीकायां १४८ पत्रे नन्दीपाठोद्धरणे होही से उदगबिंदू जे णं तंसि मल्लगंसिन द्वाहिहिति इत्यधिक 'न ठाहिहितिसूत्रमुपलभ्यते, नोपलभ्यते इदं सूत्रं सर्वास्वपि सूत्रप्रतिपु ॥ १५ एवमेव ख० । एमेव शु०॥ १६ 'मेव पक्खिप्पमाणेहिं अणंतेहिं पोग्ग ल० विआमलवृत्ती १४८ पत्र नन्दीसूत्रपाठोद्धरणे । 'मेव पक्खिप्पमाणेहिं पोग्ग खं० । मेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं पोग्ग सं० ॥ १७ 'हो' ति खं० ॥ १८ ण उण जाखं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy