SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उवासगदसामओ अंतगडदसाओ य] सिरिदेववायगविरइयं णंदीसुत्तं । ६७ भत्तपञ्चक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपञ्चायाईओ पुणबोहिलाभा अंतकिरियाओ य आघविज्जति । उवासगदमासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए मत्तमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पदसहस्साइं पयग्गेणं । संखेज्जा 5 अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तमा, अणंता थावरा, सासय-कड-णिबद्धणिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपख्वंणा आधविज्जति । से तं उवासगदसाओ ७।। ९१. से किं तं उवासगदसातो इत्यादि सुत्तं । उवासक ति-सावता । तेसिं अणुव्वत-गुण-सीलव्यतोव- 10 देसणा दसमु अज्झयणेसु अक्खात त्ति उवासगदसा भगिता। तामु सुत्तपदग्गं एकारस लावा बावण्णं च सहस्सा पदग्गेणं । सुत्तालावयपदेहिं संखेजाणि वा पदसहस्साई पदग्गेणं । सेसं कंठं । से तं उवासगदसाओ ७ ॥ ९२. से किं तं अंतगडदसाओ ? अंतगडदसासु णं अंतगडाणं णगराइं उज्जाणाइं चेतियाई वणमंडाइं समोसरणाइं रायाणो अम्मा-पियंरो धम्मकहाओ धम्मायरिया इहेलोग-परलोगिया रिद्धिविसेसा भोगपरिचागा पैवज्जाओ परियागा सुतपरिग्गहा तवोवहाणाइं संलेहणाओ 15 भत्तपच्चक्खाणाइं पाओवगमणाई - देवलोगगमणाई सुकुलपञ्चायाईओ, पुणवोहिलामा अंतकिरियाओ य आघविजंति । अंतगडदेसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए अट्ठमे अंगे, एंगे सुयक्खंधे, अट्ठ १ संखेजाओ संगहणीओ जे. मो० नास्ति ॥ २ संखेजाओ पडिवत्तीओ खं० डे. ल. शु० नास्ति ॥ ३ संखेजा पदसहस्सा जे० मो० मु०॥ ४ पदसयसहस्साइं समवायाङ्ग ॥ ५ वणया ल०॥६ जति खं० सं० डे० ल०॥ ७ अक्खाइज्जति त्ति आ० दा० ॥ ८ वणसंडाई इति खं० सं० डे० ल० शु० नास्ति ॥ ९ पियरो धम्मायरिया धम्मकहाओ जे. ल. मो. मु.॥ १० लोइय-पारलोइया इढिवि मो० । लोइय-परलोइया इड्ढिविजे० मु० ॥११ भोगपरिभोगा खं० ल• शु०॥ १२ पवजा परियागा सुत खं० । पव्वज्जा सुत ल०॥ १३ →-एतचिह्नमध्यवर्ती पाठः मो० मु. नास्ति ॥ १४ दसाणं जे० सं० ॥ १५ संखेज्जाओ संगहणीओ इति जे. मो. मु. नास्ति ॥ १६ संखेज्जाओ पडिवत्तीओ इति खं० सं० ल• शु० नास्ति ॥ १७ पगे सुयक्खंधे, दस अज्झयणा, सत्त वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाई पदसितसहस्साई पयग्गण समवायाङ्गसूत्रे पाठः । अत्राभयदेवीया टोका ___ "नवरं 'दस अज्झयण' त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात् । यच्चह पठ्यते 'सत्त वग्ग' त्ति तत् प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथापठितत्वात् । तवृत्तिश्चयम् –'अट्ठ वग्य' त्ति अत्र वर्गः समूहः, स चान्तकृतानामध्यरनानां वा । सर्वाणि चकवर्गगतानि युगपदुद्दिश्यन्ते ततो भणितं 'अट्ठ उद्दसणकाला' इत्यादि " । इह च दश उद्देशनकाला अभिधीयन्ते इति नास्याभिप्रायमवगच्छामः। तथा संख्यातानि पदशतसहस्राणि पदाणेति, तानि च किल त्रयोविंशतिलक्षाणि चत्वारि च सहस्राणीति ।" १२१-२ पत्रे ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy