SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ जिणदासगणिमहत्तरविरइयाए चुण्णीए संजुयं [ सु० .१-२ संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ । से णं अंगठ्ठयाए छठे अंगे, दो सुयक्खंधा, एगूणवीसं णातज्झयणा, एगुणवीसं उद्देसणकाला, एगणवीसं समुद्देसणकाला, संखेज्जाइं पयसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जति पण्णविज्जति परूविज्जति दंसिज्जति णिदंसिज्जति उवदंसिज्जति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवणा आघविज्जति । से तं णायाधम्मकहाओ ६ ।। ९०. से किं तं णायाधम्मकहेत्यादि गुत्तं । एकूणवीसं णातज्झयणा, णाय त्ति-आहरणा, दिलुतियो वाणजति जेहऽत्थो ते णाता, एते पढममुतखंधे । अहिंसादिलक्खणस्स धम्मस्स कहा धम्मकहा, धम्मियाओ 10 वा कहाओ धम्मकहाओ, अक्खाणग त्ति वुत्तं भवति, एते वितियमुतखंधे । पढम-वितियमुतखंधे भणिताणं णाता-धम्मकहाणं णगरादिया भण्णंति । वितिये मुतक्खंधे दस धम्मकहाणं वग्गा । वग्गो ति-समूहो, तबिसेसणविसिहा दस अज्झयणा चेव ते दट्ठन्वा । एगृणवीसं णाता, दस य धम्मकहाओ । तत्थ णातेमु आदिमा दस णाता चेव, ण तेमु अक्वादियादिसंभवो । सेसा णव णाता, तेमु एकेके णाते चत्तालीसं चत्तालीसं अक्खा इयाओ भवंति, तत्थ वि एकेकाए अक्खाइयाए पंच पंच उवक्खाइयासताइं भवंति, तेमु वि एक्कक्काए उवक्खा15 इयाए पंच पंच अक्सा ओवक्रवाइयसताई भवंति, एवं एते णव कोडीओ। एताओ धम्मकहासु सोहेतब्ब त्तिकातं एकोणवीसाए णाताणं दसण्ह य धम्मकहाणं विसेसो कजति-दस णाता देस णव य धम्मकहातो दसहि परोप्परं मुद्धा । एवं विसेसे कते सेसा णव णाता, ते णव चत्तालीसाए गुणिता जाता तिण्णि सता सट्टा अक्खाइयाणं, एते अक्खाइयपंचसतेहिंतो सोधिता, तत्थ सेसं चत्तालं सतं, तं उवक्खाइयपंचसतेहिं गुणितं जाता उवक्खाइताणं सत्तर सहस्सा, ते पंचहि अक्खाइतोवक्खाइयसतेहिं गुणिता एवं जाता अछुट्टातो अक्खाइयकोडीतो । 'पदग्गेणं' ति 20 उवसग्गपदं णिवातपदं णामियपदं अक्रवातपदं मिस्सपदं च, एते पदे अहिकिच्च पंचल जे० २१८ प्र० कख छावत्तरि च सहस्सा पदग्गेणं भवंति, अहवा सुत्तालावयपदग्गेण संखेज्जाई पदसहस्साई भवंति । अहवा छाहत्तराहियसहस्सपंचलक्खा वि संखेज्जपदसहस्सेहिं ण विरुज्झंति । सेसं कंठं । से तं णाताधम्मकहाओ ६॥ ९१. से किं तं उवासगदसाओ ? उवासगदसासु णं समणोवासगाणं णगराइं उज्जाणाई चेइयाई वैणसंडाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मायरिया 25 इहलोग-परलोइया रिद्धिविसेसा भोगपरिचार्यों परियागा सुयपरिग्गहा तवोवहाणाई सीलबय-गुण-वेरमण-पच्चक्खाण-पोसहोववासपडिवज्जणया पडिमाओ उवसग्गा संलेहणाओ १ डे. मो. मु. विनाऽन्यत्र-सिलोगा, संखेजाओ संगहणीओ। से णं खं० सं० ल० शु० । सिलोगा, संखेजाओ निज्जत्तीओ, संखेजाओ पडिवत्तीओ। से णं जे० ॥२ वीसं अज्झयणा खं० जे० डे० ल० मो० शु० समवायाङ्ग च । चूर्णिकृता मलयगिरिणा च मूले स्वीकृत एव पाठो व्याख्यातोऽस्ति ॥ ३-४ पगूणतीसं ल० ॥ ५संखेजा पयसहस्सा, जे. मो० ॥६ पयसयसह समवाया) ॥७ 'वणया खं० सं० ल• शु० ॥ ८ जंति खं० सं० डे० शु० ल० ॥९ दस य धम्म जे. ॥१० चेतियातिं शु०॥ ११ वणसंडाई खं० सं० शु० नास्ति ॥१२ "पियरोधम्मायरिया धम्मकहाओ जे० मो. मु.॥ १३ इहलोइय-परलोइया इढिवि जे. मो. मु० ॥ १४ या पध्वजाओ परि' जे० डे. ल. शु० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy