SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ६८ जिणदासगणिमहत्तरविरझ्याप चुण्णीए संज्यं सु०.९३-९४ वग्गा, अट्ठ उद्देसणकाला, अट्ठ समुद्देसणकाला, संखेज्जाइं पयसहस्साई पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्धणिकाइया जिणपण्णता भावा आघविज्जंति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जति उवदंसिज्जंति । से एवंआया, एवं णाया, एवं विण्णाया, एवं चरण-करणपरूवणा 5 आघविज्जति । से तं अंतगडदसाओ ८। ९२. से किं तं अंतगडदसातो इत्यादि मुत्तं । अंतकडदस नि-कम्मणो संसारस्स वा अंतो कडो जेहिं ते अंतकडा, ते य तित्थकरादी, दस ति-पढमवग्गे दस अज्झयण त्ति तस्सवखतो अंतकडदस त्ति । अहवा दस त्ति-अवस्था, तदंते जा अवस्था सा वणिजति त्ति अतो अंतकडदसा । सरीरा-ऽऽयुदसाण वा दसण्डं अंतकडो त्ति अंतकडदसा । णवरं 'अंतकडकिरियाओ' त्ति अस्य व्याख्या-अंतकडाणं किरिया अंतकडकिरिया, वहणं ता 10 अंतकडकिरियाओ त्ति भणिता । किरिय नि-क्रिया, चर्या इत्यर्थः । अहवा किरिय त्ति-कर्मक्षपणक्रिया, सा य सेलेसिअवत्थाए । अहवा किरिय त्ति-सहुमकिरियज्झाणं । अहवा घातिकम्मेसु अंतकडेमु किरिय त्ति-कम्मबंधो, सो य इरियावहितो त्ति भणितं होति । एतं च आघविज्जति । वग्गो त्ति-समूहो, सो य अंतकडाणं अज्झयणाण वा । सव्वे अज्झयया जुगवं उदिसंति । तामु मुत्तपदग्गं तेवीसं लक्खा चतुरो य सहस्सा पदग्गेणं । संखेजाणि वा पदसहम्साणि सुत्तालावगपदग्गेणं । सेसं कंठं । से तं अंतगडदसा ८ ॥ 15 ९३. से किं तं अणुत्तरोववाइयदसाओ ? अणुत्तरोववाइयदसासु णं अणुत्तरोववाइयाणं णगराइं उज्जाणाई चेइयाइं व॑णसंडाइं समोसरणाइं रायाणो अम्मा-पियरो धम्मकहाओ धम्मा. यरिया इहलोग-परलोगिया रिद्धिविसेसा भोगपरिचागा पव्वज्जपरियागा सुतपरिग्गहा तवोवहाणाई पडिमाओ उवसग्गा संलेहणाओ भत्तपञ्चक्खाणाइं पाओवगमणाई अणुत्तरोववाइयत्ते उदवत्ती सुकुलपञ्चायादीओ पुणवोहिलाभा अंतकिरियाओ य आघविज्जंति । 20 अणुत्तरोववाइयदसासु णं परित्ता वायणा, संखेज्जा अणुयोगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संगहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगठ्ठयाए णवमे अंगे, एंगे सुयक्वंधे, तिण्णि वग्गा, तिण्णि उद्देसणकाला, तिण्णि समुद्देसणकाला, संखेज्जाइं पयसहस्साई पयग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासय-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा १वणया खं० ल० ॥ २ 'विज्जति सं० सं० डे० ल• शु०॥ ३ तत्साक्ष्यत इत्यर्थः ॥ ४ वणसंडाई इति मो. मु. एव वत्तते ॥ ५ धम्मायरिया धम्मकहाओ मो. मु० ॥ ६ लोइय-परलोइया जे० मो• मु० ॥ ७ अणुत्तरोववत्ती शु० । अणुत्तरोववाय त्ति खं० सं० ॥ ८ दसाणं सं० जे० मो० ॥ ९ वाइणा ल०॥ १० संखेज्जाओ णिज्जुत्तीओ इति ल. नास्ति ॥ ११ संखेजाओ संगहणीओ जे० मो० नास्ति ॥ १२ संखेज्जामओ पडिवत्तीओ खं० सं० ल० शु० नास्ति ॥ १३ पगे सुयखंधे, इस अज्झयणा, तिण्णि वग्गा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाई पयसयसहस्साई पयग्गेणं प० इति समवाया)। अत्राभयदेवपादाः-"इह अध्ययनसमूहो वगः, वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्ति, एवमेव च नन्दावभिधीयन्ते, इह तु दृश्यन्ते दशेति, अत्राभिप्रायो न ज्ञायत इति ।" १२३-२ पत्र ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.001150
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorDevvachak
AuthorJindasgani Mahattar, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2004
Total Pages142
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, G000, G010, & agam_nandisutra
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy