________________
४१०
आचाराङ्गसूत्रे पञ्चमं परिशिष्टम् शीलाचार्याणां सम्मतः पाठः प्राचीनाया हस्तलिखितायां प्रतौ लभ्यत एव। आगमोदयसमितिप्रकाशितेऽपि आचाराङ्गसूत्रेऽस्त्येव ।
पृ० १९८ पं० ४ 'भासं सावजं' संदी. प्रतौ विद्यत एव ।
पृ० २०० पं० ६ ‘से भिक्खू वा जहा वेगइयाई सद्दाई मुणेजा' इति पाठः संदी प्रतौ विद्यते एव।
पृ० २०९ पं० ८ संघाडीओ। "तत्र कतमत् संघाटीधारणं कतमच्चीवरधारणं कतमत् पात्रधारणं..."। यत् तावदस्य ज्येष्ठं चीवरं षष्टिखण्डं वा नवतिखण्डं वा द्विगुणसीवितं वा एकगुणसीवितं वा इयमुच्यते सां(सं)घाटी। तस्य प्रावरणं परिभोगः सम्यगेव परिहरणं धारणमित्युच्यते। यत पुनरस्य मध्यं वा कनीयो वा आधिष्ठानिकं वा चीवरम् अतिरेकचीवरं वा विकल्पना, विकल्पयति तच्चीवरमित्युच्यते। तस्य प्रावरणं परिभोगः सम्यगेव परिहरणं धारणमित्युच्यते। यत् पुनरस्याधिष्ठानानि कमा(1)यसं वा मृन्मयं वा भैक्षभोजनमिदमुच्यते पात्रम् । तस्य परिभोगः सम्यगेव परिहरणं धारणमित्युच्यते” इति बौद्धाचार्येण असङ्गेन विरचितायां श्रावकभूमौ पृ० ११५-११६ ।
पृ० २११५० ८ वत्थं ससंधियं......[पृ० २११ पं० ६] भाणियन्वं । एतत्पाठस्थाने संदी० प्रतावीदृशः पाठ उपलभ्यते-वत्यं ससंधियं वत्थं तस्स चेव निसिरेजा, न भन्ना(त्ता)णं साइज्जेज्जा।
से एगतिमओ एयप्पयारं निग्धोसं सोचा निसम्म जे भयंतारो तहप्पगाराणि मुहुत्तगं २ </से सोचा णिसम्मा जायित्ता जाव एगाहेण वा दुवाहेण वा तियाहेण वा चउ[या] हेण वा पंचाहेण वा विप्पवसिय २ उवागच्छंति तहप्पगाराणि नो अप्पणा गिण्हंति नो अन्नमनस्स अणुवयंति, तं चेव जाव नो साइजंति, बहुवयणेण भाणियब्वं,
अत्र 1 एतदन्तर्गतः पाठो निरर्थको भाति।
पृ० २११ पं० ९ * विवण्णाई वण्णमंताई ण करेजा। अत्र संदी. प्रतौ णो विवण्णाई वन्न(ग्ण)मंताई करिजा इति पाठो दृश्यते स च समीचीनतरो भाति। _पृ० २११ पं० ११, २७ उवसंकमित्तु इति पाठस्यानन्तरं संदी. प्रतौ <'मुहुत्तं २ पाडिहारियं वत्थं जाव एगाहेण वा दुयाहेण वा तियाहेण वा चउयाहेण वा पंचाहेण वा विप्पवसिय २ उवागच्छिस्सामि अवियाई एयं ममेव सिया माइहाणं संफासे, नो एवं वहजा' इति पाठ उपलभ्यते, तत्र RID एतदन्तर्गतः पाठो द्विर्भूतत्वाद् निरर्थको भाति।
पृ० २५९ पं० ४ "तेणं कालेणं तेणं समएणं समणे भगवं० । तेणं कालेणं ति जो भगवता उसभसामिणा सेसतिस्थकरेहि य भगवतो वद्धमाणसामिणो चयणादीणं छहं वत्थूणं कालो णातो दिवो वागरितो य तेणं कालेणं। तेणं समएणं, कालान्तर्गतः समयः, समयादिश्च कालः, सामनकालतो एस विसेसकालो समओ। हत्थस्स उत्तरातो जातो तातो हत्थुत्तरातो, गणणं वा पडुच्च हत्थो उत्तरो जासिं तातो हत्थुत्तरातो उत्तरफग्गुणीतो। छट्ठीपक्खेणं, छट्ठी अहोरत्तस्स रत्ती, तीए पुव्वरत्तावरत्तसि त्ति अद्धरत्ते। चुयमाणे ण जाणति, जतो एगसमइतो उवओगो णत्थि" इति दशाश्रुतस्कन्धचूर्णी पृ० ६४ ।
पृ० २४६ पं०१ महयाहत"। "महता इति पधाणेण, गीतवाइतरवेणं ति भणिहिति। आहतेणं ति णिचाणुबद्धणं अक्खाणगबद्धेण वा एवंवादिणा गट्टेण णच्चिरेणं, गीएणं संसहितेण, वादित्तेणं आतोजाभिघातसद्देणं आतोजेकदेसो[s]यं, तंतिए या तंत्री प्रतीता, तलं हत्थपुडं, तालं कंसालिया, तुडियाणि वादित्ताणि, एतेसिं घणोवमेण मुरवाण य पडुणा विसद्देणं पवाइतरवेणं इति दशाश्रुतस्कन्धचूर्णौ पृ० ६४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org