________________
कतिपयानि विशिष्टानि टिप्पणानि
अचित्ता (त्त) सचित्तरएण अभिग्घत्था अभिण्णो पुढवीभेदो । 'आउट्टियाए चित्तमंताए' सुत्तं उच्चारेतव्वं । चित्तमंता सचेतणा, सिला सवित्थारो पाहाणविसेसो । लेलू मट्टिया पिंडो । कोला घुणा, तेस आवासो कोलावासो । दारुए जीवपतिद्विते, जीवा तदंतर्गता, जीवेहिं पइट्टिते पुढवादिसु, सह अंडेहिं सांडा, लूतापुडगं (मं) डगादि । सह पाणेहिं सपाणा, पाणा बेइंदियादि । सह बीएहिं सबीए, बीया सालिमादि । सह हरितेहिं सहरिते । सह ओस्साए सतोस्से । सह उदगेण सउदगे । ओतिंगा गद्दभगा, कीडियाणगरं वा । पणगो उल्ली। दगेण मिस्सा मट्टिया दयमहिया, मक्कडगो लूतापुडगा, संताणओ कीडिआसंचारतो । " इति दशाश्रुतस्कन्धचूर्णौ पृ० १०-११।
पृ० १४७ पं० ६ छत्ते वा । हस्तलिखितादर्शेषु तन्न इत्यक्षरयोः कथञ्चित् समानप्रायस्वात् छन्ने वा इति पाठ एवात्र समीचीनो भाति, सू० ६५० मध्येऽपि छन्नं इत्येव पाठः ।
पृ० १४७ पं० ३४ “कडिताई पासेर्हितो, उक्कंपिताणि उवरिं, लित्ता कुड्डा, घट्ठा भूभी, मट्ठा लण्डिकता, समंता मट्ठा संमट्ठा" इति दशाश्रुतस्कन्धचूण पृ० ६५ ।
पृ० १५० पं० ९ एतद्व्रन्थमुद्रणानन्तरं लब्धायां संदी० प्रतौ आगमोदयसमितिप्रकाशिते चाचाराज्ञसूत्रे उज्जालित्ता २ इति पाठो वर्तत एव, अतः उज्जालित्ता पज्जालित्ता कार्य इति पाठः समीचीन एव ।
पृ० १६६ पं० सज्जिए । " कथं नैषधिको भवति ? मध्चे वा पीठे वा तृणसंस्तरे वा निषद्यया कालमतिनामयति, नो तुमचं वा पीठं वा कुड्यं वा वृक्षमूलं वा पर्णसंस्तरं वा निश्रित्य पृष्ठं वा पार्श्व वा ददाति, एवं नैषधिको भवति । [ पृ० १६०] पार्श्वसुखशयनासन सुखरागस्य प्रहाणाय नैषधिको भवति ” [पृ० १६२] इति बौद्धाचार्येण असङ्गेन विरचितायां इति श्रावकभूमौ ।
पृ० १६६ पं० १२ महासंथडमेव । " कथं याथासंस्तरिको भवति ? यस्मिन् तृणसंस्तरे वा पर्णसंस्तरे वा शय्यां कल्पयति तृणसंस्तरं वा पर्णसंस्तरं वा सत्कृत्यं चैव संस्कृतं भवति तथैव शय्यां कल्पयति, नो तु विकोपयति, अभिसंस्करोति च य (या ) था संस्तरिको भवति [पृ० १६०]......आस्तरण प्रत्यास्तरणोपच्छाद [न] रागस्य प्रहाणाय याथासांस्तरिको भवति " [पृ० १६२ ] इति श्रावकभूमौ ।
पृ० १७० पं० १८ अंतर । " अट्ठियग्गामणीसाए पढमं अंतरावासं वासावासं उवागते, अंतरे वासा अंतरवासा इति वासारात्रस्याख्या, उक्तं च- अंतरघणसामलो भगवं " इति दशाश्रुतस्कन्धचूर्णौ पृ० ६५ ।
पृ० १७२ पं० ३ पुरभो। " पुरतो जुगमायाए पेहमाणे दहूण तसे पाणे उद्धट्टु पाए रीयेज्जा, साहद्दु पाए रीएज्जा, वितिरिच्छं वा पायं कटु रीयेज्जा, सति परक्कमे संजयामेव परिक्कमेज्जा, नो उज्जुयं गच्छेजा” इति दशाश्रुतस्कन्धे पृ० ३४ । “ पुरतो जुगमात्र आदाय गृहीत्वा रीयंति चा, तसा बेइंदियादी पाणा, किं तेसिं मज्झेणं जाति, नेत्युच्यते, उद्धहु उक्खिवित्ता, साहद्दु साहरित्ता, वितिरिच्छं तिरिच्छं करेति, सति त्ति जति अन्नो मग्गो विजति, संजते त्ति जताए उवत्तोरियासमितीए परक्कमेज गच्छेजा । भविजमाणे वा तेणेव जतणाए गच्छति । मधवा सति परक्कमे संते उट्ठाणबलविरियपरक्कमे परिहारेण गच्छति जतणाए उवउत्तो रियासमितीए । अण्णे (ण्णो) वा स परक्कमो पंथो णत्थि, तेणा वा, सावताणि वा सीहादीणि।" इति दशाश्रुतस्कन्धचूर्णौ पृ० ४१ ।
पृ० १९१ पं० ६, १९, २०, ३०, पृ० १९२, पं० ३, १८ एतद्ग्रन्थमुद्रणानन्तरमस्माभिरुपलब्धायाम् आचाराङ्गसूत्रस्य तालपत्रोपरिलिखितायां संदी० प्रतौ ५२४-५२५ सूत्रयोः सेभिक्खू वा २ से जं पुण जाणिज्जा जा य इति पाठः समुपलभ्यत एब, अतो वृत्तिकृतां
आ. २७
Jain Education International
For Private & Personal Use Only
४०९
www.jainelibrary.org