________________
आचाराङ्गसूत्रे पञ्चमं परिशिष्टम् भेउरं कार्य, चेचा णाम चयित्ता, भिदुरधम्मं भेउरं, दुट्ठाणेहि दुस्सेजाहि दुविस्सीहिता(दुस्सीहिता-प्र०)हि भिजति, अहवा आयके से वहाए, संकप्पे से वहाए, मरणंते से वहाए, एतेहि प्रकारेहिं भिदुरधम्म भेउरं, कायं सरीरं, संविहुणिय विरूवरूवे परीसहोवसग्गे, सम्मत्तं विहुणिया संविहुणिय, विसिटुं विविहं वा रूवं जेसिं ते इमे विरूवरूवा अणुलोमा पडिलोमा य परीसहोवसग्गा भणिया, मस्सि विस्सं भणयाए, विस्सं भ. अणेगप्रगारं विस्सं भवित्ता तं जहा-'अण्णं सरीरं, अण्णो अहं', 'भय सेवाते', एवं भणेत्ता यदुक्तं भवति सेवित्ता। अहवा विस्सं अणेगविहं तवो, तं भइत्ता, वीसु(सं-प्र०) वा भइत्ता, जीवो सरीराओ, सरीरं वा जीवाओ, अहवा जीवाओ कम्मं कम्मं वा जीवाओ। भेरवमणुविण्णे, भयं करेतीति भेरवं. मेरवेहि परीसहोवसग्गेहि अणुविजमाणो।" इति चूणौ।
पृ० ८२ पं० ५, ६ चाएमि"। " किं सक्को चाए व अहं तणफासं महियासित्तए । एवं सीतफासं दस-मसगफासं जाव एगतरे अझतरे विरूवरूवे फासे अहियासित्तए।" इति चूर्णौ । अत्र 'तेउफासं' पदस्य व्याख्या चूर्णी न विलोक्यते। __पृ० ८४ पं० १३, २७, २८ आरंभाय। तुलना-“संखाए जीवियं चेव कम्मणा उ तिउति ॥ १५॥५॥" इति सूत्रकृताङ्गे। ___ पृ० ८५ पं० ७ जं किंचुवक्कम। तुलना-"जं किंचुवक्कम जाणे आउखेमस्स अप्पणो। तस्सेव अंतरा खिप्पं सिक्खं सिक्खेज पंडिते ॥ ८॥१५॥” इति पाठभेदेन सूत्रकृताङ्गेऽपि सू० ४२५ ।
पृ. ८९ पं० २ उपहाणसुयं । “जो जइया तित्थयरो सो तइया अप्पणो य तित्थम्मि । वण्णेइ तवोकम्मं ओहाणसुयम्मि अज्झयणे ॥ २७६ ॥ "दव्वुवहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाण-दसण-तव-चरणेहिं इहाहिगयं ॥ २८२॥ जह खलु मइलं वत्थं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं ॥ २८३ ॥ एवं तु समणुचिन्नं वीरवरेणं महाणुभावेणं । जं अणुसरित्तु धीरा सिवमचलं जन्ति निव्वाणं ॥ २८४ ॥” इति आचाराङ्गनिर्युक्तौ ।
पृ० ८९ पं० ४ “जहा ओहाणसुए-अहासुयं वइस्सामि” इति आवश्यकचूर्णावपि [पृ० २६९] उद्धृतम्। __ पृ० ९१ पं० ९ लुप्पती । तुलना-“ममाती लुप्पती बाले अन्नमन्नेहिं मुच्छिए ॥ १॥१॥४॥” इति सूत्रकृताङ्गे। __ पृ० ९७ पं० ९ माहंतु। अत्र अस्मत्सविधवर्तिहस्तलिखितादर्शानुसारेण पाठो मुद्रितः । किन्तु आगमोदयसमित्यादिप्रकाशितेषु प्रायः सर्वेष्वपि मुद्रितेषु आचाराङ्गसूत्रपुस्तकेषु आहंसु इति पाठो दृश्यते, आचाराङ्गचूर्णावपि अयमेव पाठः, आवश्यकचूर्णावपि तथैव पाठः, तथाहि"छुच्छुक्कारेंति आहंसु समणं कुकुरा दसंतु ति" इति आवश्यकचूर्णौ पृ० २९६] उद्धृतः पाठः। “कुकुरे छुच्छुक्कारेंति, ततो ते कुकुरा डसंति, सयं च ते भयवं आहंसु, एवमाइ बहूवसग्गा" इति आवश्यकसूत्रस्य मलयगिरिविरचितायां वृत्तौ पृ. २८५।।
पृ० ९९ पं० ११ विरते... । तुलना-"विरते गामधम्मेहिं जे कइ जगती जगा। तेसिं अत्तवमायाए धामं कुव्वं परिष्वए ॥११।१३॥” इति सूत्रकृताङ्गे प्रथमश्रुतस्कन्धे ।
पृ. १०७ पं० १२ जाव। अत्र 'जाव' शब्देन ग्राह्यः कोऽपि पाठो न प्रतीयते, अतः पाणाई ४ समारब्भ जाव णो पडिगाहेज्जा इति संदी०प्रती विद्यमानः संक्षिप्त एव पाठः समीचीनः सम्भाव्यते, विस्तृते पाठे तु प्रवाहपतितः प्रमादादायातो वा 'जाव'शब्दोऽत्र भवेत् ।
पृ० १२० पं० ६, १० अणंतरहियाए....." । “अणंतरहिताए पुढवीए' सुत्तं। तिरोऽन्तर्धाने. न अंतरिता अनंतरिता. सचेतना इत्यर्थः ।....."ससणिद्धा हेद्वितो दगवालुयाए। ससरक्खा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org