SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि ४०७ पृ० ५८ पं० २ धुयं । “पढमे नियगविहुणणा कम्माणं बितियए तइयगम्मि। उवगरण सरीराणं चउत्थए गारवतिगस्स ॥ २५०॥ उवसग्गा सम्माणथ विहआणि पञ्चमम्मि उद्देसे। दव्वधुयं वत्थाई भावधुयं कम्म अट्ठविहं ॥२५१॥ अहियासित्तुवसग्गे दिव्वे माणुस्सए तिरिच्छे य। जो विहुणइ कम्माइं भावधुयं तं वियाणाहि ॥२५२॥” इति आचाराङ्गनिर्युक्तौ।। प्र. ५९ पं० १३ सत्ता...। तलना-“अयाणंता विउस्सिता सत्ता कामेहिं माणवा॥ १।१।६॥” इति सूत्रकृताङ्गे। पृ० ५९ पं० १४ इति बाले पकुव्वति। तुलना-“जणेण सद्धिं होक्खामि इइ बाले पगभई। कामभोगाणुरागेणं केसं संपडिवजई ॥५॥७॥" इति उत्तराध्ययनसूत्रे। पृ० ६२ पं० ३ भकुठे। अत्र अक्कुढे इति 'इ० जैमू० 'अनुसारी पाठः समीचीनो भाति। अक्कुट्टो इ०। पृ० ६५ पं० १० समाहि। तुलना-“अहो य रातो य समुट्ठितेहिं तहागतेहिं पडिलब्भ धम्म। समाहिमाघातमझोसयंता सत्थारमेव फरुसं वयंति ॥ १३॥२॥” इति सूत्रकृताने सू०५५८। पृ० ६८ पं० १८, ३ वुज्झमाणाणं । “वुज्झमाणाणं जहा से दीवे असंदीणे एवं सरणं भवइ महामुणी" इति तत्त्वार्थसूत्रस्य सिद्धसेनगणिविरचितावां वृत्तौ पृ. २४ । पृ० ६८ पं० ११ वियावाए। अत्र विओवाए इति 'इ०' आदिप्रतिस्थः पाठ समीचीनः। तुलना-“को जाणाति विओवातं इत्थीओ उदगाओ वा।""३।३।४॥” इति सूत्रकृताजे सू० २०७। पृ० ६९ पं० २ विमोक्खो। “कम्मयदव्वेहि समं संजोगो जो उ होइ जीवस्स । सो बंधो नायव्वो तस्स विओगो भवे मुक्खो ॥ २६१॥” इति आचाराङ्गनिर्युक्तौ। पृ० ६९ पं० ४ असणं वा....." । “तत्र कतमदशितं कतमत् पीतं कतमत् खादितं कतमत् स्वादितम् ? "यः कश्चित् पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते। तस्य पुनर्द्विधा भेदःखादितं स्वादितं च। तत्र खादितं मन्था वा [अ]पूपा वा ओदनकुल्माषं वा यद्वा पुनरन्यतमाभिसंस्कारि कमन्नं विकृतं भोज्यं प्राणसन्धारणमिदमुच्यते खादितमशितमपीतम् । स्वादितं कतमत् ? तद्यथा क्षीरं दधि नवनीतं सर्पिस्तैलं मधु...लवणं वनफलं वा भक्ष(क्ष्य)प्रकारं वा इदमुच्यते स्वादितमशितमपि(पी)तम् । यत् पुनः पीयते खण्डरसं वा शर्करारसं वा कांचिकं वा दधिमण्डं वा शुक्तं वा तकं वा अन्ततः पानीयमपि इदमुच्यते पीतम्।" इति बौद्धाचार्येण असङ्गेन विरचितायां श्रावकभूमौ पृ० ११७।। पृ० ८१ पं० ३ सम्मत्त । “जाव सम्म(म-प्र.)त्तमेव समभिजाणिया। एतेसु अट्ठसु वि उद्देसएसु एस आलावओ सव्वहिं भाणियवो 'ण मे अस्थि कोयि, णाहमवि कस्सति' । अहवा वेहाणसमरणउद्देसगातो आरब्भ एस आलावतो वत्तव्यो ‘ण मम अस्थि कोयि ।" इति चूर्णौ । पृ० ८१५० १३, २७ अतीत? आणातीते चिच्चाण"। "अणातीतो जहारोवियभारवाही। पुवि पि इंगिणिमरणे ति(?) अतीता अतीता अत्था वा सावजातो सत्थाओ सयण-धण-धन्नारंभाओ अतीता, अतिक्कममाणे अतिकते, अहवा अतीतं समाणियं, असमत्ता तस्स नाणादी पंच अत्था कियपओयणा दत्तफला समाणिज्जमाणा समत्ता । अस्सि विस्सं भणयाए, अस्सिमिति अस्सि जहा जहा उद्दिढे इंगिणिमरणविहीए, विस्सं अणेगविहं विस्सं भा(भ)वित्ता विस्सं भणयाए 'अन्नं सरीरं, अन्नो अहं, अन्ने संबंधिबंधवा', अहवा ‘भज सेवाए', एवं भजित्ता, यदुक्तं भवति सेवित्ता, अहवा वीसु भवित्ता जीवाओ सरीरं वीसुं भविति, देसीभासाओ वीसु(सं-प्र०) पिहं, चिच्चाण Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy