SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ पञ्चमं परिशिष्ट- कतिपयानि विशिष्टानि टिप्पणानि पृ. १ पं० १ भायारंगसुत्तं । “आयारो अंगाणं पढमं अंग दुवालसण्हं पि। इत्थ य मोक्खोवाओ एस य सारो पवयणस्स ॥९॥ आयारम्मि अहीए जं नाओ होइ समणधम्मो उ। तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं ॥ १०॥” इति आचाराङ्गनिर्युक्तौ । "इह खलु समणेणं भगवया महावीरेण 'इमे दुवालसंगे गणिपिडगे पन्नत्ते, तंजहा-आयारे १, सूयगडे २, ठाणे ३, समावाए ४, विवाहपन्नत्ती ५, नायाधम्मकहाओ ६, उवासगदसाओ ७, अंतगडदसाओ ८, अणुत्तरोववाइ[य]दसाओ ९, पण्हावागरणं १०, विवागसुए ११, दिट्ठिवाए १२" इति समयवायाङ्गसूत्रे १। ___“जं इमं अरिहंतेहिं भगवंतेहिं...पणीअं दुवालसंगं गाणिपिडगं तंजहा-आयारो १, सूयगडो २, ठाणं ३, समवाओ ४, विवाहपन्नत्ती ५, नायाधम्मकहाओ ६, उवासगदसाओ ७, अंतगडदसाओ ८, अणुत्तरोववाइअदसाओ ९, पण्हावागरणाई १०, विवागसुअं ११, दिट्ठिवाओ १२ अ, से तं लोउत्तरियं नोआगमतो भावसुयं" इति अनुयोगद्वारसूत्रे। "अङ्गप्रविष्ट द्वादशविधम् , तद्यथा-आचारः १, सूत्रकृतं २, स्थानं ३, समवायः ४, व्याख्याप्रज्ञाप्तिः ५, ज्ञातधर्मकथाः ६, उपासकाध्ययनदशाः ७, अन्तकृशाः ८, अनुत्तरोपपातिकदशाः ९, प्रश्नव्याकरणं १०, विपाकसूत्रम् , ११, दृष्टिपातः १२ इति" इति तत्त्वार्थभाष्ये १।२०। "भाचाराङ्ग सूत्रकृतं स्थानाङ्गसमवाययुक् । पञ्चमं भगवत्यङ्ग ज्ञातधर्मकथाऽपि च" ॥१५७ ॥ उपासकान्तकृदनुत्तरोपपातिकाद् दशाः। प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥१५८ ॥ इत्येकादश सोपानान्यङ्गानि द्वादशं पुनः । दृष्टिवादो द्वादशाङ्गी स्याद् गणिपिटकाह्वया ॥ १५९॥" इति अभिधानचिन्तामणौ द्वितीये काण्डे । __“अथ तीर्थकरभाषितान्येव क्रमव्यवस्थापितानि सूत्रमस्तु, गणधरसूत्रीकरणे तु को विशेषः ? उच्यते-इह भगवान् विशिष्टमतिसम्पन्नगणधरापेक्षया प्रभूताथै स्वल्पमेवार्थमात्रमभिधत्ते, न त्वितरजनसाधारणं ग्रंथराशिम् , ततो गुणधराणां सूत्रकृतिः, तथा चाह-मस्थं भासइ अरहा सुत्तं गंथंति गणहरा निऊणं ।...[आव० नि० ९२], अर्थमात्रमेव अर्हन् भाषते, न प्रभूतजनसाधारणं ग्रंथराशिम् , ततो गणधराः शासनस्य हितार्थ निपुणं "सूत्रं ग्रथ्नन्ति" इति आवश्यकस्य मलयगिरिसूरिविरचितायां वृत्तौ पृ० १०६।। "जदा य गणहरा सवे पव्वजिता ताहे किर एगनिसज्जाए एगारस अंगाणि चोहसहि चोहस पुवाणि, एवं ता भगवता अत्थो कहितो, ताहे भगवंतो एगपासे सुत्तं करे(रे)ति, तं अक्खरेहि पदेहिं वंजणेहिं समं, पच्छा सामी जस्स जत्तियो गणो तस्स तत्तिय अणुजाणति, आतीय सुहम्म करेति, तस्स महलं आउयं, एत्तो तित्थं होहिति त्ति [पृ. ३३७]...तं कहं गहितं गोयमसामिणा ? तिविहं (तीहिं) निसेज्जाहिं चोइस पुव्वाणि उप्पादितानि। निसेज्जा नाम पणिवतिऊण जा पुच्छा। किं च वागरेति भगवं? 'उप्पन्ने विगते धुवे', एताओ तिन्नि निसेज्जाओ, उप्पन्ने त्ति जे उप्पन्निमा भावा ते उवागच्छंति, विगते त्ति जे विगतिस्सभावा ते विगच्छंति, धुवा जे अविणासधम्मिणो। सेसाणं अणियता णिसेजा। ते य ताणि पुच्छिऊण एगतमंते सुत्तं करे(रे)ति जारिसं जहा भणितं। ततो भगवं अणुन्नं मणसी करेति" [पृ० ३७०] इति आवश्यकचूर्णी । "तत्र गौतमस्वामिना निषद्यात्रयेण चतुर्दश पूर्वाणि गृहीतानि, प्रणिपत्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे-'उपण्णे इ वा विगमे इ वा धुवे इ वा', एता एव तिस्रो, निषद्याः आसामेव आ. २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy