________________
श्लोकः
सूत्राः
२६२
७५१ २६८ २५१
२३३ २७३ २९५
७६४ ३१४
३०९
७५०
२९०
२८२
७४७
४००
आचाराङ्गसूत्रे चतुर्थ परिशिष्टं श्लोकः जीवियं णाभिकखेज्जा
२३२ फरिसाई दुत्तितिक्खाई जे केयिमे अगारत्था
२६३ बंभम्मि य कप्पम्मि जं किंचुवक्कम जाणे
२३४ भगवं च एवमण्णेसि जंसिप्पेगे पवेदेति
२८९ भिदुरेसु ण रजेजा जमाहु ओहं सलिलं अपारगं
८०२
मंसूणि छिष्णपुव्वाई जहा य बद्धं इह माणवेहिं या ८०३ मज्झत्थो णिजरापेही पछाण से महावीरे
३१४ मातण्णे असणपाणस्स ण सक्का ण गंधमग्घाउं
लादेहिं तस्सुवसग्गा ण सक्का ण सोउं सद्दा
वणसंडं व कुसुमियं ण सक्का ण संबेदेतुं
वरपडहभरिझलरिण सक्का रसमणासातुं
वित्तिच्छेदं वजेतो ण सक्का रूवमदटुं
७९० विदू णते धम्मपयं अणुत्तरं णाओ संगामसीसे वा
३०० विरते य गामधम्महिं णारति सहती वीरे
९८ बेसमणकुंडलधरा णासेवइय परवत्थं
२७२ संघाडीओ पविसिस्सामो णि पि णो पगामाए
२८१ संबुज्झमाणे पुणरवि णिधाय डंडं पाणेहि
२९९ संवच्छरेण होहिति णो चेविमेण वत्थेण
२५५ संवच्छरं साहियं मासं णो सुकरमेतमेगेसिं
संसप्पगा य जे पाणा तंसि भगवं अपडिण्णे
२९१ संसोहणं च वमणं च तणफास- सीतफासे
२९३ स जणेहिं तत्थ पुच्छिसु ततविततं घणझुसिरं
७६५ सयहिं तस्सुवसग्गा तम्हाऽतिविजं परमं ति णच्चा
११५
सयहिं वितिमिस्सेहि तहप्पगारेहिं जणेहिं हीलिते
सयमेव अभिसमागम्म तहागयं भिक्खुमणंतसंजतं
७९४ सम्वहिं अमुच्छिए तहा विमुक्कस्स परिणचारिणो
सासएहिं णिमंतेज्जा तिष्णेव य कोडिसता
७४९
सिंतेहिं भिक्खू असिते परिव्वए दिवो मणुस्सघोसो
सिद्धत्थवणं व जहा दिसोदिसिंऽणंतजिणेण ताइणा
सिबियाए मज्झयारे दुविहं पि विदित्ता णं
२३० सिसिरंसि अद्धपडिवण्णे दुविहं समेच मेहावी
सीया उवणीया जिणवरस्स पडिवज्जित्तु चरित्तं
७६८ सीहासणे णिविट्ठो परिक्कमे परिकिलंते
२४४ सूरो संगामसीसे वा पाणा देहं विहिंसंति
२३८ से हु परिण्णासमयम्मि वस्ती पुढविच आउकायं च
सोलस एते रोगा पुरतो सुरा वहंती
७६१ हरिएसुण णिवजेजा पुष्वि उक्खित्ता माणुसेहिं
७६० इतपुव्वो तत्थ डंडेणं
२५०
२६१
لم
३०८ २८७
२८३
२५९
३२२ २५३ २५२
२७५ ७५५
२६५
३०५ ८०१ १७९ २४१ ३०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org