________________
२८०
यारंगसुत्ते बीए सुयक्खंधे .
[सू० ७७८
वई वि, जाव वइसमिते से निग्गंथे त्ति पंचमा भावणा १-५। इच्चेताहिं पंचहिं भावणाहिं पढमं महव्वतं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्म काएणं फासितं पालितं सोभित तीरितं किहितं आराहितं आणाए अणुपालितं भवति । __ अहावरे दोचे भंते! महव्वते मुसावायाओ वेरमणं, तस्स खलु इमाओ पंच भावणाओ, तत्थ खलु इमा पढमा भावणा-हार्स परियाणति से निग्गंथे, णो य हाससंपउत्ते सिया, आदाणमेयं, हाससंपउत्ते से निग्गंथे आवजेजा मुसं वदित्तए, हासं परियाणति से निग्गंथे त्ति पढमा भावणा २-१। अहावरा दोचा भावणा-अणुवीइभासए से निग्गंथे, णो अणणुवीयिभासए सिया, आदाणमेयं, अणणुवीयिभासए से णिग्गंथे आवजेजा मोसवयणाई, अणुवीयिभासए से निग्गंथे त्ति दोच्चा भावणा २-२। अहावरा तचा भावणा-कोधं परियाणति से निग्गंथे, नो य कोधणसीलए सिया, आदाणमेतं, कोधणसीलए से निग्गंथे आवजेज्जा मोसवयणाई, को, परियाणति से निग्गंथे त्ति तच्चा भावणा २-३। अहावरा चउत्था भावणा-लोभं परियाणति से णिग्गंथे, णो य लोभसंपउत्ते सिया, आदाणमेयं, लोभसंपउत्ते से णिग्गंथे आवजेज मोसवयणाई, लोभं परियाणइ से निग्गंथे त्ति चउत्था भावणा २-४ । अहावरा पंचमा भावणा-भयं परियाणति से निग्गंथे नो य मेउरजाइए सिया, आदाणमेयं, भेउरजाइए से निग्गंथे आवजेजा मोसवयणाई, भयं परियाणति से निग्गंथे त्ति पंचमा भावणा २-५। इच्चेताहिं पंचहिं भावणाहिं दोच्चं महव्वतं अहासुत्तं तहेव जाव अणुपालियं भवति २। ___ अहावरे तच्चे [भंते !] महव्वए अदिण्णादाणाओ वेरमणं। तस्स खलु इमाओ पंच भावणाओ भवंति। तत्थ खलु इमा पढमा भावणा-से आगंतारेसु वा ४ अणुवीई उग्गहं जाएजा, जे तत्थ इस्सरे जाव तेण परं विहरिस्सामो, से आगंतारेसु वा ४ अणुवीयि ओग्गहं जाएजा से निग्गंथे त्ति पढमा भावणा ३-१ [तुलना-आचारागसूत्रे सू० ६०८] । अहावरा दोच्चा भावणा-उग्गहणसीलए से निग्गंथे, णो य अण्णोरगहणसीलए सिया, जत्थेव उग्गहणसीलए उग्गहं तु गेण्हेजा तत्थेव उग्गहणसीलए उग्गहं अणुण्णवेजा, उग्गहणसीलए से निग्गंथे त्ति दोच्चा भावणा ३-२। अहावरा तच्चा भावणा-णो निग्गंथे एत्ताव ताव उग्गहे, एत्ताव त्ताव अत्तमणसंकप्पे, जाव तस्स य उग्गहे जाव तस्स परिक्खेवे इत्ताव ताव से कप्पति, णो से कप्पति एत्तो बहिया। णो निग्गंथे इत्ताव. ताव उग्गहे इत्ताव ताव अत्तमणसंकप्पे त्ति तचा भावणा ३-३। अहावरा चउत्था भावणा-अणुण्णविय पाण-भोयणभोई से निग्गंथे, णो य अणणुण्णविय पाणभोयणभोई सिया, आदाणमेतं, अणणुण्णविय पाण-भोयणभोयी से निग्गंथे आवजेजा अचियत्तं भोत्तए, अणण्णविय पाण-भोयणभोयी से निग्गंथे त्ति चउत्था भावणा ३-४। अहावरा पंचमा भावणा-से आगंतारेसु वा ४ अणुवीयि ओग्गहजाती से निग्गंथे साधम्मिएसु। तेसिं पुवामेव उग्गहं अणणुण्णविय अपडिलेहिय अप्पमन्जिय णो चिढेज वा णिसीएज वा तुयटेज वा वत्थं वा पडिग्गहं वा कंबलं वा पादपुंछणं वा आतावेज वा पदावेज वा। तेसिं पुवामेव उग्गहं अणुण्णविय पडिलेहिय पमजिय ततो संजतामेव चिटेज वा जाव पयावेज वा। से आगंतारेसु वा ४ अणुवीय मितोग्गहजाती निग्गंथे साधम्मिए, पंचमा भावणा ३-५। इच्चेताहिं पंचहिं भावणाहिं तचं महव्वतं जाव अणुपालियं भवति ३ । ___ अधावरे चउत्थे भंते ! महव्वते मेहुणाओ वेरमणं। तस्स णं इमाओ पंच भावणाओ भवंति। तत्थ खलु इमा पढमा भावणा-णो पणीयं पाण-भोयणं अतिमायाए आहारेत्ता भवति से निग्गंथे, आदाणमेतं, पणीयं पाण-भोयणं अतिमाताए आहारेमाणस्स निग्गंथस्स संति भेदे संति विब्भंगे संति केवलिपण्णत्ताओ धम्माओ भंसणता, णो पणीयं पाणभोयणं अतिमायाए आहारेत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org