SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ७७८] तइया चूला, पण्णरसमं अज्झयणं भावणा त्ति । केवली बूया-ईरियाअसमिते से णिग्गंथे पोणाई भूयाइं जीवाइं सत्ताइं अभिहणेज वा वत्तेज वा परियावेज वा लेसेज वा उद्दवेज वा। इरियासमिते भवति से निग्गंथे त्ति पढमा भवणा ४-१। अहावरा दोच्चा भावणा-अविभूसाणुवाई से निग्गंथे, णो विभूसाणुवायी सिया, आदाणमेयं, विभूसाणुवादिस्स निग्गंथस्स संति भेदे जाव भंसणता, अविभूसाणुवाई से निग्गंथे, दोच्चा भावणा ४-२। अहावरा तच्चा भावणा-णो इत्थीणं इंदियाई मणोहराई मणोरमाइं निज्झाइत्ता भवति से निग्गंथे, आदाणमेतं, इत्थीणं इंदियाई मणोहराई मणोरमाइं निज्झाएमाणस्स निग्गंथस्स संति भेदे जाव भंसणता, णो इत्थीणं इंदियाइं मणोहराई मणोरमाई निज्झाइत्ता भवति से निग्गंथे त्ति तच्चा भावणा ४-३ । अहवरा चउत्था भावणाणो इत्थी-पसु-पंडगसंसत्ताई सयणा-5ऽसणाई सेवेत्ता भवति से निग्गथे, आदाणमेतं, इत्थीपसुपंडगसंसत्ताई सयणा-sऽसणाई सेवमाणस्स निग्गंथस्स संति भेदे जाव भंसणता, णो इत्थीपसुपंडगसंसत्ताई सयणा-5ऽसणाई सेवित्ता भवति से निग्गंथे त्ति चउत्था भावणा ४-४। अहावरा पंचमा भावणा-णो इत्थीणं कहं कहेता भवति से निग्गंथे, आदाणमेतं, इत्थीणं कहं कहेमाणस्स निग्गंथस्स संति भेदे जाव भंसणता, णो इत्थीणं कहं कहेत्ता भवति से णिग्गंथे त्ति पंचमा भावणा ४-५। इच्चेयाहिं पंचहिं भावणाहिं चउत्थं महन्वतं अहासुत्तं जाव अणुपालितं भवति ४। ___ अहावरे पंचमे भंते! महन्वते परिग्गहाओ वेरमणं। तस्स णं इमामो पंच भावणाओ भवंति। तत्थ खलु इमा पढमा भावणा-सोइंदिएण मणुण्णा-ऽमणुण्णाई सहाई सुणेत्ता भवति से निग्गंथे, तेसु मणुण्णाऽमणुण्णेसु सद्देसु णो सजेज वा रज्जेज वा गिज्झेज वा मुच्छेज वा अज्झोववजेज वा, विणिघातमावजेज वा, अह हीलेज वा निदेज वा खिंसेज वा गरहेज वा तज्जेज वा तालेज वा परिभवेज वा पव्वहेज वा, सोइंदिएण मणुण्णाऽमणुण्णाई सद्दाइं सुणेत्ता भवति से णिग्गंथे त्ति पढमा भावणा ५-१। अहावरा दोच्चा भावणा-चक्खिदिएण मणुण्णा-ऽमणुण्णाई रूवाइं पासित्ता भवति, जधा सद्दाई एमेव ५-२। एवं घाणिदिएणं अग्घाइत्ता ५-३ । जिभिदिएणं आसाएत्ता ५-४। फासिदिएणं पडिसंवेदेत्ता जाव पंचमा भावणा ५-५। इचेताहिं पंचहिं भावणाहिं पंचम महव्वतं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्मं काएण फासियं पालियं सोभियं तीरियं किट्टियं आराहितं आणाए अणुपालियं भवति ५। इरियासमिए सया जते, उवेह भुंजेज य पाण-भोयणं। भादाण-निक्खेवदुगुंछ संजते, समाधिते संजमती मणो-वयी ॥१॥ भहस्ससच्चे अणुवीयि भासए, जे कोह-लोह-भयमेव वजए। से दीहरायं समुपेहिया सिया, मुणी हु मोसं परिवजए सया ॥२॥ सयमेव य उग्गहजायणे घडे, मतिमं णिसम्म सति भिक्खु भोग्गह। अणुण्णविय भुंजिज पाण-भोयणं, जाइत्ता साहम्मियाण उग्गहं ॥३॥ माहारगुत्ते अविभूसियप्पा, इत्थिं ण णिज्झाइ न संथवेज्जा । बुद्ध मुणी खुडकह न कुजा, धम्माणुपेही संधए बंभचेरं ॥ ४ ॥ जे सह-रूव-रस-गंधमागते, फासे य संपप्प मणुण्ण-पावए। गेधि पदोसं न करेति पंडिते, से होति दंते विरते अकिंचणे॥५॥" इति आवश्यकचूर्णौ प्रतिक्रमणाध्ययने पृ० १४३-१४७॥ १. इरिया[s]स सं० । भइरियास हे ३ । अणइरियास हे १, २ इ० ला० ॥ २. पाणाति भूयातिं जीवातिं खं०॥ ३. °ज वा लेसेज खं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy