SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ७ પ્રસ્તાવના મૂલારાધના (ભગવતી આરાધના)ની ટીકા આચારાંગસૂત્ર तथाचोक्तमाचाराने-सुदं मे आउस्संतो भगवदा एवमक्खादं-इह खलु संयमाभिमुखा दुविहा इत्थीपुरिसा(स)जादा भवंति, तंजहा-सव्वसमण्णागदे, णोसव्वसमा(मण्णा)गदे चेव । तत्थ जे xxx सव्वसमण्णागदे थिरांग-हत्थ-पाणि-पादे सव्विंदियसमण्णागदे तस्स णं णो कप्पदि एगमवि वत्थं धारिलं, एवं परिहिउँ, एवं अण्णस्थ एगेण पडिलेहगेण । अह पुण एवं जाणिजा-उपातिकते हेमंते, विंसु अह पुण एवं जाणेज्जा ‘उवातिकते खलु पडिवण्णे, से अथ परिजुष्णमुवधि पदिट्ठावेज। हेमंते, गिम्हे पडिवण्णे' अहापरिजुण्णाई –४।४२१ टीका, पृ० ६१२ । वस्थाई परिवेजा। [सू० २१४] पडिलेहणं पादपुंछणं उग्गहं कडासणं अण्णदरं उवधि वत्थ पडिगगहं कंबलं पादपुंछणं उग्गहं च पावेज। कडासणं एतेसु चेव जाणेजा। [सू० ८९] -४|४२१ टीका, पृ०६११ तथा वत्थेसणाए वुत्तं-"तत्थ ये से हिरिमणे से . जे णिग्गंथे तरुणे जुगवं बलवं अप्पायंके वत्थं वा धारेज, पडिलेहणगं बिदियं । तत्थ ये से थिरसंघयणे से एगं वत्थं धारेजा, णो जुग्गिदे दे से दुवे वत्थाणि धारिज, पडिलेहणगं बितियं । [सू० ५५३] तदियं । तत्थ ये से परिसा(सहा)ई अणधिहास(से) स्स(से) तओ वत्थाणि धारेज, पडिलेहणं चउत्थं ।" ---४।४२१ टीका, पृ० ६११ तथा पायेसणाए कथितं-हिरिमणे वा जुग्गिदे वा से भिक्खू वा २ अभिकंखेजा पायं एसित्तए। विअण्णगे वा तस्स णं कप्पदि वस्थादिकं से जं पुण पायं जाणेजा, तंजहा-लाउयपायं पाद (दं) चा (धा) रित्तए । पुनश्चोक्तं. तत्रैव- वा दारुपायं वा मट्टियापायं वा तहप्पगारं पायं अलाबुपत्तं वा दारुगपत्तं वा मट्टिगपत्तं वा अप्पपाणं जे णिग्गंथे तरुणे जाव थिरसंघयणे से एग अम्पबीजं अप्पस(ह)रिदं तथाप्पकारं पात्रं लाभे पायं धारेजा, णो बितियं । [सू० ५८८] सति पडिग्गहिस्सामि।" -४।४२१ टीका, पृ०६११ भावनायां चोक्तम्-"वरिसं चीवरधारी तेण xxx परमचेलके तु जिणे।" -४।४२१ टीका, पृ० ६११ ૧. વિજયોદયા ટીકામાં સંપૂર્ણ પાઠ નીચે પ્રમાણે છે – "अथैवं मन्यसे पूर्वागमेषु वस्त्रपात्रादिग्रहणमुपदिष्टम्। तथाहि आचारप्रणिधौ भणितम्-"प्रति. लिखेत् पात्रकम्बलं ध्रुवम्" [धुवं च पडिलेहेजा जोगसा पायकम्बलं। दशवै० ८1१७] इति। असत्सु पात्रादिषु कथं प्रतिलेखना ध्रुवं क्रियते? आचारस्यापि द्वितीयोऽध्यायो लोकविच(ज?)यो नाम, तस्य पञ्चमे उद्देशे एवमुक्तम्-“पडिलेहणं पादपुंछणं उग्गहं कडासणं अण्णदरं उवधिं पावेज" इति तथा वत्सणाए वुत्तं-" तत्थ ए (ये) से हिरिमणे सेगं वत्थं वा धारेज पडिलेहणगं विदिय।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy