SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २६१ ७३८] तइया चूला, पण्णरसमं अज्झयणं भावणा। समणे भगवं महावीरे 'तिण्णाणोवगते यावि होत्था, साहरिजिस्सामि त्ति जाणति, साहरिते मि ति जाणति, साहरिजमाणे वि जाणति समणाउसो! ७३६. तेणं कालेणं तेणं समएणं तिसिला खत्तियाणी अह अण्णदा कँदायी णवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाण राइंदियाणं वीतिकंताणं जे से गिम्हाणं पढमे मासे दोचे पक्खे चेत्तसुद्धे तस्स णं चेत्तसुद्धस्स तेरसीपक्खेणं ५ हत्थुत्तराहिं णक्खत्तेणं जोगोवगतेणं समणं भगवं महावीरं अरोया अरोयं पसूता। ७३७. जणं रातिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोया अरोयं पंसूता तं गं रौई भवणवति-वाणमंतर-जोतिसिय-विमाणवासिदेवेहिं य देवीहिं य ओवयंतेहिं ये उप्पयंतेहिं ये संपयंतेहिं य एंगे महं दिव्वे देवुजोते देवसंणिवाते १० देवकहकहए उप्पिंजलगभूते यावि होत्था । ७३८. जं "णं रयणिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोया १. तिणाणो खे० सं० हे १,३ । दृश्यतां सू० ७३४ टि. २॥ २. सारिजमाणे न जाणति साहरिए मि त्ति जाणइ इ०। “साहरिजमाणे नो जाणइ साहरिए मि त्ति जाणइ"-कल्पसू० २९॥ ३. तिसला जै० इ०॥ ४. कयाती इ० । कयाई खे० सं०। कयाइ हे १,२,३ ला०॥ ५. माणं रा हे १,२,३ जै० खं० । °माण य रा० सं० खेसं० कल्पसू० ७५॥ ६. चेत्तस्स खे० जै० सं० खं०॥ ७. भारोमा अरोरं हे १। अरोमा आरोयं हे ३ । भारोया भारोयं इ० । "आरोगा आरोगं" इति “अरोगा अरोगं" इत्युभयथा कल्पसूत्रे [सू० ९३, १६३] पाठः॥ ८. पसुता खं०॥ ९. आरोया आरोयं जै० ख० इ० । दृश्यतामुपरि टिप्पणम् ७ ॥ १०. पसुता खं० जै०॥ ११. राती खे० जै० ख०॥ १२. य नास्ति खे० जै० सं०॥ १३. या(मा खं०) संपयंतेहि या खेमू० खं०। य एगे हे १, २, ३ इ० ला०॥ १४. एग खेसं० जैमू० ख० । "ओवतमाणेहि य उप्पयमाणेहि य एगालोए लोए देवुजोए देवुक्कलिया देवसन्निवाए देवकहकहए देवुप्पिंजलमालभूते आवि होत्था" इति कल्पसूत्रस्य [सू० ९४] पाठान्तरे॥ १५. °चातेण देव हे १, २, ३ इ० जै० । 'वातेण ते देव खं० । दृश्यतामुपरितनं टिप्पणम् ॥ १६. कहे उ° हे १, २, ३ इ० ला० । “उम्मिजलमालओ जम्मि जले तद् भवति उम्मिजलमालं, उम्मिजलमालतुल्ला उम्मिजलमालभूता देवेहिं उवयंतेहिं कहकहभूता" चू० । “सा णं रयणी बहूहिं देवेहि य देवीहि य उवयंतेहि य उप्पयंतेहि य उप्पिंजलमाणभूया कहकहभूया या वि होत्था"-कल्पसू० ९४ ॥ १७. गब्भूते खे० जै० सं०॥ १८.नास्ति खे. जै० सं० खं० । “जं णं रयणिं अरोया अरोय पसूय त्तीत्येवमादिना उप्पन्ननाणदंसणधरे गोयमाईणं समणाणं निग्गंथाणं पंच महव्वयाई सभावणाई छज्जीवनिकायाई आइक्खई त्तीत्येवमन्तेन ग्रन्थेन भगवतो वीरवर्धमानस्वामिनो जातकर्माभिषेकसंवर्धनदीक्षाकेवलज्ञानोत्पत्तयोऽभिहिताः, प्रकटार्थ च सर्वमपि सूत्रम् ।" शी० ॥ १९. आरोया आरोयं(गं जै०) खं० इ० जै०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy