SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २६२ आयारंगसुत्ते बीए सुयक्खंधे [सू० ७३९अरोयं पसूता त ण रयणि बहवे देवा य देवीओ य ऍगं महं अमयवासं च गंधवासं च चुण्णवासं च पुष्फवासं च हिरण्णवासं च रयणवासं च वासिंसु । ७३९. जं णं रयणिं तिसिला खत्तियाणी समणं भगवं महावीरं अरोगा अरोगं पैसूता तं गं रयणिं भवणवति-वाणमंतर-जोतिसियं-विमाणवासिणो देवा य ५ देवीओ य समणस्स भगवतो महावीरस्स कोतुगंभूइकम्माइं तित्थगराभिसेयं च करिसु। ७४०. जतो णं पमिति भगवं महावीरे "तिसिलाए खत्तियाणीए कुच्छिसि गन्भं आहूते ततो णं पंमिति तं कुलं विपुलेणं हिरण्णेणं सुवण्णेणं धणेणं धण्णेणं माणिक्केणं मोत्तिएणं संख-सिल-प्पवालेणं अतीव अतीव परिवति । ततो णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमढें जाणित्ता णिव्वत्तदसाहसि 'वोकंतंसि सुचिभूतंसि विपुलं असण-पाण-खाइम-साइमं उवक्खडावेति। विपुलं असण-पाण-खाइम-साइमं उवक्खडावेत्ता मित्त-णाति-सयणसंबंधिवग्गं उवनिमंतेति । मित्त-णाति-सयण-संबंधिवग्गं उवनिमंतेत्ता बहवे समणमाहण-किवण-वणीमग-भिच्छंडग-पंडैरंगाईण "विच्छडेंति, विग्गोवेंति, विस्साणेति, दातारेसु णं दौणं पंजाभाएंति। "विच्छड्डित्ता, "विग्गोवित्ता, "विस्साणित्ता, १. पसुता खे० जै० ।पसुत्ता ख० ॥ २. तं रयाणं देवाय सं०। तं रयणी देवा य खे० जै० ख० ॥ ३. एग खं०॥ ४. च हिरण्ण खे० जै० सं०॥ ५. च वासं वासिंसु हे २, ३ इ. ला०॥ ६. जणं रयणी खं०। जं रयणी खे० जै० सं०॥ ७. अरोया अरोयं हे १,२,३ ला० । भारोयारोयं इ० । आरोगा आरोगं खं० । दृश्यतां पृ० २६१ टि० ७॥ ८. पसुता खे. जै० खं०॥९. या विजै० सं० ख०॥ १०. भूई खे०॥११.तिस जै० हे३॥ १२. भाह सं० विना। आह हे १ ला ॥ १३. पभितिं हे २, ३ इ० । तप्पभिति खे० जै० सं० खं०॥ १४. लेणं सुवण्णेणं धण्णेणं° खं० ॥ १५. जाणिया खे० जै० सं० । जाणित्ता २ खं०॥१६. वुक्कंतसि सं०॥ १७. सुचि (ति सं०)भूतं सुविपुलं खे० जै० सं० इ०। “एकारसमे दिवसे वीइकते निव्वत्तिए असुतिजातकम्मकरणे संपत्ते बारसाहदिवसे विउलं असण-पाण-खाइमसाइमं उवक्खडाविति"-कल्पसू०१०१॥१८. प्रतिषु पाठ:- असण उखे० खं० । असणं १उ खे० ख० विना ॥ १९. पंडरगातीण हे १, २,३। पंडरंगाईण खे० ०। “चरए वाभिच्छुडे वा पंडरगे वा "अहिच्छत्तं नयरिं गच्छइ" इति ज्ञाताधर्मकथाङ्गे पञ्चदशेऽध्ययने, "चरको धाटिभिक्षाचरः । "भिक्षाण्डो भिक्षाभोजी, सुगतशासनस्थ इत्यन्ये, पाण्डुरागः शैवः" इति अभयदेवसूरिविरचितायां तद्वत्तौ॥ २०. विच्छडेंति खे. जै० सं० । विच्छडेह खं०॥ २१. विगो खे० जै० सं०॥ २२. दारं हे १, २, ३ इ० । 'दायं वा पाठः' खेटि० । “दाणं दायारेहिं परिभाएत्ता दाइयाणं परिभायत्ता" कल्पसू° ११०॥ २३. पज्जमा खेमू जै० हे १॥ २४. विच्छडित्ता खे. जै० हे १॥ २५. विगो हे ॥ २६. विस्साणिया सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy