SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २६० आयारंगसुत्त बीए सुयक्खंधे মুি ওই माहणीए जालंधरायणसगोत्ताए सीहन्भवभूतेणं अप्पाणेणं कुच्छिसि गम्भं वकंते । समणे भगवं महावीरे तिण्णाणोवगते यावि होत्था, चइस्सामि त्ति जाणति, चुंए मि ति जाणइ, चयमाणे ण जाणति, सुहुमे णं से काले पण्णत्ते। ७३५. ततो णं समणे भगवं महावीरे अणुकंपएणं देवेणं 'जीयमेयं' ति ५ कट्ठ जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स तेरसीपक्खेणं हत्थुत्तराहिं नक्खत्तेणं जोगोवगतेणं बांसीतीहिं * रीतिदिएहिं वीतिकंतेहिं "तेसीतिमस्स * रातिंदियस्स परियाए वट्टमाणे दाहिणमाहणकुंडपुरसंनिवेसातो उत्तरखत्तियकुंडपुरसंनिवेसंसि णाताणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स "तिसिलाए खत्तियाणीए वासिट्ठसगोत्ताए असुभाणं पोग्गलाणं अवहारं करेत्ता सुभाणं पोग्गलाणं पक्खेवं करेत्ता कुच्छिसि गम्भं साहरति, ""जे विय “तिसिलाए खत्तियाणीए कुच्छिसि गन्भे तं पि य दाहिणमाहणकुंडपुरसंनिवेसंसि उसभदत्तस्स माहणस्स कोडालसगोत्तस्स देवाणंदाए माहणीए जालंधरीयणसगोत्ताए कुंच्छिसि साहरति। १. धरायणस्सगो खे० जैमू० । धरसगु० इ० ॥ २. तिणाणो जै० सं० चू० । “तिणाणोवगते, तिन्नि नाणा, एगसमइ उवजोगो णत्थि, तेण ण याणइ चयमाणो" चू०॥ ३. चुइए सं०॥ ४. णं नास्ति खेमू० जै० सं० खं०॥ ५. हियाअणु खेसं० । “मोधीरमाणी इसि विबुज्झमाणीए निदाए, हिताणुकहि(कंपित अप्पणो सक्कस्य य, अणुकंपओ तित्थगरस्स अदुवित्तए ति, अव्वाबाई तिण्ह वि" चू० । अत्र कल्पसूत्रे विस्तृतः सूत्रपाठः-"जं रयणिं च णं समणे भगवं महावीरे... गब्भत्ताए वकंते तं रयणि च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा मोहीरमाणी ओहीरमाणी"चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा ॥४॥"तेणं कालेणं तेणं समएणं समणे भगवं महावीरे"हियाणुकंपएणं देवेणं हरिणेगमेसिणा'"तिसलाए खत्तियाणीए.."अन्वाबाह अव्वाबाहेणं कुच्छिसि साहरिए॥३०॥"-कल्पसू । “हितानुकंपएणं देवेणं ति, हितो अप्पणो सक्कस्स य, अणुकंपतो भगवतो"-कल्पचू०॥ ६. कंपतेणं खे० जै० ख० हे १, २, ३ इ०॥ ७. जीयमेत्तं खे० जै०। जियमेत्तं खं० । जीयामेयं सं०॥ ८. अस्सोय खं। मासोयबहुले तस्स णं नास्ति सं० ला० ॥ ९. अस्सोय खे० खं० ॥ १०. बासीतिहिं खं० । बासीहिं सं०॥ ११. * * एतदन्तर्गतः पाठो नास्ति खेमू० जैमू०॥ १२. तेसीय(म जैसं०)मस्स खेसं० जैसं०। तेसीति राई खं०। तेसीराइं सं०॥ १३. स्थखत्ति सं०॥ १४. तिस खे० जै० इ० । दृश्यतां पृ० २६० टि० १७ ॥ १५. 'ट्ठस्स गो हे २, ३. ला० ॥ १६. अत्र साहरिते इति पाठः समीचीनो भाति, दृश्यता सू० ७३४ टि० ५॥ १७. जे वि य से तिसिलाए इ० । “जे वि य णं से तिसलाए"-कल्पसू० २७॥ १८.तिसलाए हे २ जै०॥ १९. धरायणस्पगो इ० । धरसगो जै०॥ २०. कुच्छिसि गम्भं साह हे १, २, ३ इ० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy