SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ बारसम अज्झयणं 'रूव'सत्तिक्कयं [बीयाए चूलाए पंचमं अज्झयणं] ६८९. से भिक्खू वा २ अहावेगइयाई रूवाई पासति, तंजहा-गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघातिमाणि वा कडकमाणि वा पोत्थकम्माणि वा ५ चित्तकम्माणि वा मणिकम्माणि वा दंतकम्माणि वो पैत्तच्छेजकम्माणि वा विविहाणि वा वेढिमाई अण्णतराई [वा] तहप्पगाराई विरूवरूवाइं चक्खुदंसणवडियाए णो अभिसंधारेज गमणाए। एवं नेयव्वं जहा सद्दपंडिमा सव्वा वाइत्तवना रूवपडिमा वि। ॥ पंच सत्तिक्कयं समत्तं ॥ १. कट्ठा(वा?)णि वा खे० सं० खं० । दृश्यता सू० ६८२ टि० ७॥ २. वा कटकम्माणि वा मालकम्माणि वा पत्त खे० जै० सं० खं० । वा मालकम्माणि वा पत्त हे ३ । "से इत्यादि। स भावभिक्षुः कचित् पर्यटन्नथेकानि कानिचिद् नानाविधानि रूपाणि पश्यति, तद्यथाप्रथितानि प्रथितपुष्पादिनिर्वर्तितस्वस्तिकादीनि, वेष्टिमानि वस्त्रादिनिर्वतितपुत्तलिकादीनि, पूरिमाणि त्ति यान्यन्तः पूरणेन पुरुषाद्याकृतीनि भवन्ति, संघातिमानि चोलकादीनि, काडकर्माणि रथादीनि, पुस्तकर्माणि लेप्यकर्माणि चित्रकर्माणि प्रतीतानि, मणिकर्माणि विचित्रमणिनिष्पादितस्वस्तिकादीनि, तथा दन्तकर्माणि दन्तपुत्तलिकादीनि, तथा पत्रच्छेचकर्माणि इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद् गमनाय" शी० ॥ ३. पत्तच्छेयक हे १, २॥ ४. दृश्यता सू० ६८२ टि० ७॥ ५. 'पडिया हे १। 'पडियाए हे २, ३ ला०॥ ६. °पडिया वि हे १, २, ३ ला०। °पडियाए वि हेसं० २। “एवं शब्दसप्तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि, केवलं 'रूपप्रतिज्ञया' इत्येवमभिलापो योज्यः" शी०॥ ७. पंचमस सं०। पंचमदं स खे० जै०। पंचदस खं०। पंचमयं स हे १, ३ इ० ला०॥ ८. सत्तिक(क खं०)वं खे० जै० खं० । सत्तिकर्य हे १, २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001148
Book TitleAgam 01 Ang 01 Acharanga Sutra
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages516
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy